________________
८२८
सुत्तागमे
[ भगवई
एएसिं रयणप्पभाए उववज्जमाणाणं णव गमगा तहेव इहवि णव गमगा भाणियव्वा णवरं संवेहो साइरेगेण सागरोवमेण कायव्वो सेसं तं चैव ९, सेवं भंते । २त्ति ॥ ६९७ ॥ चडवीसइमे सए बीओ उद्देसो समत्तो ॥
०
रायगिहे जाव एवं वयासी - नागकुमारा णं भंते । कओहिंतो उववजंति कि नेरइएहितो उववज्जंति तिरि० मणु० देवेहिंतो उववज्जंति ? गोयमा ! णो णेरइएर्हितो उववजंति तिरिक्खजोणिएहिंतो उ० मणुस्सेहिंतो उववजंति नो देवेहिंतो उववज्जंति, जइतिरिक्खजोणि० एवं जहा असुरकुमाराणं वत्तव्वया तहा एएसिंपि जाव असण्णित्ति, जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उ० किं संखेज्जवासांउय० असंखेजवासाउय • ? गोयमा ! संखेज्जवासाउय ० असंखेज्जवासाज्य जाव उववज्जंति, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नागकुमारेसु उववजित्तए से णं भंते ! केवइकालट्टिई • ? गोयमा ! जहन्नणंदस वाससहस्सट्ठिईएस उक्कोसेणं देणदुपलिओवमट्टिईएस उववजेजा, ते णं भंते । जीवा अवसेसो सो चेव अतुरकुमारेसु उववज्जमाणस्स गमगो भाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्नेगं साइरेगा पुव्वकोडी दसहिं वाससहस्सेहि अम्भहिया उक्कोसेगं देसूणाई पंच पालिओवमाई एवइयं जाव करेज्जा १, सो चेव जहन्नकालट्ठिईएमु उववन्नो एस चैव वत्तव्वया नवरं णागकुमारट्टिई संबेहं च जाणेज्जा २, सो चेव उक्कोसकालट्टिईएस उवबन्नो तस्सवि एस चैव वत्तव्वया नवरं ठिई जहन्नेणं देसूणाई दो पलिओ माई उक्कोसेणं तिन्नि पलिओ माई सेसं तं चैव जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं देसूणाईं चत्तारि पलिओवमाइं उक्कोसेणं देसूणाई पंच पलिओवमाई एवइयं कालं ० ३, सो चेव अप्पणा जहन्नकालट्ठिईओ जाओ तस्सवि तिसुवि गमएसु जहेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालट्ठियस्स तहेव निरवसेसं ६, सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारट्टिई संवेहं च जाणेजा सेसं तं चैव ९ ॥ जइ संखेजवासाउयसन्निपचिंदिय जाव किं पज्जत्तसंखेज्जवासारय • अपज्जत्तसंखेज • ? गोयमा ! पज्जत्तसंखेजवासाउय • णो अपजत्तसंखेज्जवासाउय०, पजत्तसंखेजवासाउय जाव जे भविए नागकुमारेसु उववज्जित्तए से णं भंते ! केवइयकालट्ठिईएमु उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्टि॰ उक्नोसेणं देसूणदोपलिओवमट्टि० एवं जहेव असुरकुमारेसु उववजमाणस्स वत्तव्वया तहेव इहवि णवसुवि गमएसु, णवरं नागकुमारहिं संवेहं च जाणेजा, सेसं तं चेव ९ ॥ जइ मणुस्सेहिंतो उववज्जंति कि सन्निमणु० असण्णिमणु० ? गोयमा ! सन्निमणु० णो असन्निमणुस्से ० जहा असुरकुमारेसु उववज्जमाणस्स जाव असंखेजवा