________________
वि० प० स० २४ उ० २] सुत्तागमे
८२५ कालादेसेणं जहन्नेणं वावीसं सागरोवमाई वासपुहुत्तमब्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाइ एवइयं जाव करेजा १, सो चेव जहन्नकालढिईएसु उववन्नो एस चेव वत्तव्वया नवरं नेरइयट्टिइं संवेहं च जाणेज्जा २, सो चेव उक्कोसकालट्ठिईएसु उववन्नो एस चेव वत्तव्वया नवरं संवेहं च जाणेजा ३, सो चेव अप्पणा जहन्नकालट्ठिईओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्वया नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं, ठिई जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अणुवंधोवि, संवेहो उवउंजिऊण भाणियव्वो ६ । सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्वया नवरं सरीरोगाहणा जहन्नेणं पंचधणुहसयाई उक्कोसेणवि पंचधणुहसयाई, ठिई जहन्नेणं पुत्वकोडी उक्कोसेणवि पुव्वकोडी एवं अणुवंधोवि णवसुवि एएसु गमएसु नेरइयट्टि(इं)ई संवेहं च जाणेजा, सव्वत्थ भवग्गहणाइं दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाइं पुन्चकोडीए अब्भहियाइं एवइयं कालं सेवेजा एवइयं कालं गइरागई करेजा ९ । सेवं भंते ! २ त्ति जाव विहरइ ॥ ६९६ ॥ चउवीसइमस्स सयस्स पढमो उद्देसो समत्तो॥
रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कओहिंतो उववज्जति किं नेरइएहिंतो उववनति तिरिक्ख० मणुस्से० देवेहितो उववनंति ? गोयमा ! णो णेरइएहितो उववज्जति तिरिक्ख० मणुस्सेहिंतो उववज्जति नो देवेहितो उववज्जति, एवं जहेव नेरइयउद्देसए जाव पज्जत्तअसनिपंचिदियतिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवइयकालट्ठिईएसु उववजेजा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठिईएसु उक्कोसेणं पलिओवमस्स असंखेजइभागट्टिईएसु उववजेजा, तेणं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियव्वा नवरं जाहे अप्पणा जहन्नकालट्ठिईओ भवइ ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव ९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति कि संखेज्जवासाउयसन्निपंचिंदिय जाव उववजति असंखेजवासाउय जाव उववजति ? गोयमा ! संखेज्जवासाउय जाव उववनंति असंखेजवासाउय जाव उववज्जति, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भते ! केवइयकालट्ठिईएसु उववजेजा ? गोयमा ! जहन्नेणं दसवाससहस्सढिईएसु उववजेज्जा उक्नोसेणं तिपलिओवमट्टिईएसु उववजेजा, ते णं भंते । जीवा एगसमएणं पुच्छा, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा