________________
वि० प० स० १६ उ०६] सुत्तागमे
७४९ पडिबुद्धे ४, एगं च णं महं सेयं गोवग्गं सुविणे पासित्ताणं पडिवुद्ध ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं सुविणे पासित्ताणं पडिवुद्धे ६, एगं च णं महं सागरं उम्मीवीईसहस्सकलियं भुयाहिं तिनं सुविणे पासित्ताणं पडिवुद्ध ७, एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासित्ताणं पडिबुद्धे ८, एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिवुद्धे ९, एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं पडिवुद्धे १० । जण्ण समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिवुद्धे, तण्णं समणेणं भगवया महावीरेणं मोहणिजे कम्मे मूलाओ उग्घाइए १, जन्नं समणे भगवं महावीरे एगं महं सुकिल जाव पडिवुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ २, जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे, तण्णं समणे भगवं महावीरे विचित्तं ससमयपरसमइयं दुवालसंगं गणिपिडगं आघवेइ पनवेइ परुवेइ सेइ निदंसेइ उवदंसेइ, तंजहा-आयारं सूयगडं जाव दिहिवायं ३, जणं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे, तण्णं समणे भगवं महावीरे दुविहं धम्मं पन्नवेइ, तं०-आगारधम्म वा अणागारधम्म वा ४, जण्णं समणे भगवं महावीरे एगं महं सेयगोवरगं जाव पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइन्ने समणसंघे प०, तं०-समणा समणीओ सावया सावियाओ ५, जण्णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिवुद्धे, तण्णं समणे भगवं महावीरे चउविहे देवे पन्नवेइ, तं०-भवणवासी वाणमंतरे जोइसिए वेमाणिए ६, जन्नं समणे भगवं महावीरे एगं महं सागरं जाव. पडिवुद्धे, तन्नं समणेणं भगवया महावीरेणं अणादीए अणवदग्गे जाव संसारकंतारे तिन्ने ७, जन्नं समणे भगवं महावीरे एग महं दिणयरं जाव पडिबुद्धे, तन्नं समणस भगवओ महावीरस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ८, जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे,तण्णं समणस्स भगवओमहावीरस्स ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोगे परिभ(व)मंति-इति खलु समणे भगवं महावीरे इति खलु समणे भगवं महावीरे ९,जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिवुद्धे, तण्णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवलीपन्नत्तं धम्म आघवेइ जाव उवदंसेइ ॥५७८॥ इत्थी वा पुरिसे वा सुविणंते एग महं हयपतिं वा गयपंति वा जवि उसभपतिं वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मन्नइ,