________________
सुत्तागमे
[आयारे
च सातिजिस्सासि (३) आहट्ट परिणं णो आणक्खेस्सामि, आहडं च णो सातिजिस्सामि (४) एवं से अहाकिट्टियमेव, धम्म समहिजाणमाणे संते विरते सुसमाहितलेसे तत्यवि तस्स कालपरियाए, से तत्थ विअंतिकारए, इचेतं विमोहायतणं हितं मुहं खमं णिस्सेसं आणुगामियं त्ति बेमि ॥ ४२८ ॥ पंचमोद्देलो समत्तो।
जे भिक्खु एगेण वत्थेण परिखुसिते पायवितिएण, तस्सणं णो एवं भवइ, "बितियं वत्थं जाइस्सामि” से अहेसणिज वत्थं जाएजा, अहापरिग्गहियं वा वत्यं धारेजा, जाव गिम्हे पडिवण्णे अहा परिजुन्नं वत्थं परिठ्ठवेजा २ अदुवा एग साडे अदुवा अचले लाघवियं आगममाणे, जाव सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ एगे अहमंसि न मे अत्थि कोइ न याहमवि कस्स वि, एवं से एगागिणमेव अप्पागं समभिजाणिज्जा लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया ॥ ४२९ ॥ से भिक्खु वा भिक्खुणी वा असणं वा (४) आहारेमाणे णो वामाओ हणुयाओ दाहिगं हणुयं संचारेजा आसाएमाणे, दाहिणाओ वा हणुयाओ वामं हणुयं णो संचारेजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे, तसे अभिसमन्नागए भवइ । जहेयं भगवता पवेइयं तमेव अभिसमेचा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया ॥ ४३० ॥ जस्सणं भिक्खुस्स एवं भवति, से गिलामि च खलु अहं इमंमि समए णो संचाएमि इमं सरीरगं अणुपुव्वेण परिवहित्तए, से अणुपुव्वेगं आहारं संवट्टेजा, आहारं अणुपुव्वेण संवट्टित्ता, कसाए पयणुए किच्चा, समाहियच्चे फलगावयट्टी उट्ठाय भिक्खु अभिनिव्वुडच्चे अणुपविसित्ता गामं वा, णगरं वा, खेडं वा, कव्वडं वा, मंडवं वा, पट्टगं वा,दोगमुहं वा, आगरं वा, आसमं वा, संणिवेसं वा, णिगमं वा, रायहागि वा, तणाई जाएजा, तणाई जाइत्ता से तमायाए एगंतमवकमिजा, एगंतमवक्कमित्ता, अप्पंडे-अप्पपाणे-अप्पवीए-अप्पहरिए-अप्पोसे-अप्पोदए-अप्पुत्तिग-पणय-दग-मट्टियमकडासंताणए पडिलेहिय २ पमजिय २ तणाई सथरेजा, तणाई संयरेत्ता एत्यवि समए इत्तरियं कुज्जा ॥ ४३१॥ तं गचं मनवादी ओए तिण्णे, छिण्णकहं कहे, आतीतढे अणातीते चिच्चाण भिउरं कावं संविय विश्वरूवे परिसहोवसग्गे अस्सिं विसंभणयाए भेरवमणुचिण्णे, तत्यवि तस्म कालपरियाए, जाव आणुगामियं त्ति बेमि ॥४३२॥ छठ्ठोदेलो समत्तो॥
जे भिक्नु अत्रले परित्रुसिते, तस्स णं एवं भवति, चाएमि अहं तणफासं आत्मानिनए, सीय कासं अहियातित्तए, तेउकासं अहियासित्तए, दंसमसगफासं अश्विामिनाए, एगतरे अन्नतरे बिरवरूवे फासे अहिंयासित्तए हिरिपडिच्छादणं चऽहं