________________
[आयारेसुत्तागसे २४ वा (४) जाव समारम्भ समुद्दिस्स कीयं पामिचं, अच्छिज्ज, अणिसहूं, अभिहडं आहट चेएसि, आवसहं वा समुस्सिणासि, से विरतो आउसो! गाहावती! एयस्स अकरणयाए ॥ ४०७ ॥ से भिक्खुं परिक्रमेज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं उपसंक्रमित्तु गाहावइ आयगयाए पेहाए असणं वा (४) वत्थं वा (४) पाणाई (४) जाव आहहु चेएति आवसहं वा समुस्सिणाति भिक्खुं परिघासिउं, तं च भिक्खु जाणेजा सह संमइयाए परवागरणेणं अण्णेसि वा सोचा “अय खलु गाहावइ ! मम अठाए असणं वा (४) वत्थं वा (४) पाणाई वा (४) समारब्भ जाव चेएति आवसहं वा समुस्सिणाति" तं च भिक्खु संपडिलेहाए आगमेत्ता आणवेना अणासेवणाए त्ति बेसि ।। ४०८ ॥ भिक्खुं च खलु पुछा वा अपुठा वा जे इमे आहच्च गंथा फुसंति से हंता “हणह खणह छिंदह दहह पयह आलुपह विलुपह सहसा कारेह विप्परामुसह" ते फासे पुठो धीरो. अहियासए अदुवा आयारगोयरमाइक्खे तकियाणमणेलिस, अदुवा वइगुत्तिए गोयरस्स अणुपुत्वेण सम्म पडिलेहाए आयगुत्ते जिणेहिं एयं पवेदितं ॥ ४०९ ॥ से समणुन्ने असमणुनस्स असणंवा (४) वत्थं वा (४) नोपाएजा, नोनिमंतेजा, नो कुना वेयावडियं परं आढायमाणेत्ति बेमि ॥ ४१० ॥ धम्ममायाणह पवेइयं माहणेण मतिमया समणुन्ने समणुनस्स असणं वा, (४) वत्थं वा (४) पाएजा णिमंत्तेजा कुज्जा वेयावडियं परं आढायमाणेत्ति बेमि ॥ ४११॥ बीओहेलो समतो॥
मज्झिमेणं वयसावि एगे संबुज्झमाणा समुहिता ॥ ४१२ ॥ सोचा मेहावी वयणं पंडियागं निसामित्ता ॥ ४१३ ॥ समियाए धम्मे आरिएहिं पवेदिते ॥ ४१४ ॥ ते अगवक्रसमाणा अणतिवाएमाणा अपरिग्गहमाणा णो परिग्गहावंति सव्वावंति च नं लोगति । णिहाय दंडं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगंथे वियाहिए, ओए जुतिमस्स खेयन्ने उववायं चवणं च णञ्चा ॥ ४१५ ॥ आहारोवचया देहा, परिसह पभंगुरा । पासहेगे सव्विदिएहिं परिगिलायमाणेहिं ॥ ४१६ ॥ ओए दयं दयइ ॥ ४१७ ॥ जे सनिहाणसत्यस्स खेयन्ने से भिक्खु कालण्णे वलण्णे मायण्णे खणपणे विणयण्णे समयण्णे परिग्गहं अममायमाणे कालेण्टाइ अपडिन्ने दुहओ छेत्ता गियाति ॥ ४१८ ॥ तं भिक्खं सीयफासपरिवेवमाणगायं उवसंकमित्तु गाहावइ बूया, "आसतो समणा, जो खलु ते गामधम्मा उव्वाहंति" आउसंतो गाहावइ ! णो गाल मम गामधम्मा उच्चाहंति सीयफास च णो खलु अहं संचाएमि अहियासित्तए । को मान्नु मे कम्पति अगणिकायं उज्जालेत्तए पज्जालेत्तए वा कायं आयावेत्तए पयावे
वा, अण्गेनि वा वयणाओ ॥ ४१९ ॥ सिया से एवं वदंतस्स परो अगणिकार्य