________________
वि० प० स० १४ उ० ४] सुत्तागमे
६९९ गंभंते ! देवे समिडियस्स देवस्स मज्झमझेणं वीईवएज्जा ? णो इणढे समढे, पमत्तं पुण वीईवएजा, से णं भंते ! कि सत्येणं अकमित्ता पभू अणकमित्ता पभू ? गोयमा! अक्कमित्ता पभू नो अणकमित्ता पभू ; से णं भंते ! किं पुच्चि सत्येणं अक्कमित्ता पच्छा वीईवएज्जा, पुब्बि वीईवएजा पच्छा सत्थेणं अक्कमेजा ? एवं ,एएणं अभिलावेणं जहा दसमसए आइडिउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियव्वा जाव महिड्डिया वेमाणिणी अप्पिट्टियाए वेमाणिणीए ॥५०७॥ रयणप्पभापुढविनेर. इया णं भते। केरिसयं पोग्गलपरिणामं पचणुभवमाणा विहरंति ? गोयमा ! अणिढे जाव अमणाम, एवं जाव अहेसत्तमापुढविनेरइया, एवं वेयणापरिणाम, एव जहा जीवाभिगमे विइए नरड्यउद्देसए जाव अहेसत्तमापुढविनेरइया णं भंत । केरिसयं परिग्गहसन्नापरिणाम पञ्चणुभवमाणा विहरंति ? गोयमा ! अणिलं जाव अमणामं । सेवं भंते ! २ त्ति ॥ ५०८ ॥ चोदसमसयस्स तइओ उद्देसो समत्तो ॥
एस णं भंते ! पोग्गले तीतमणंतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा, पुचि च णं करणेणं अणेगवन्नं अणेगरूवं परिणाम परिणमइ, अह से परिणामे निजिन्ने भवइ तओ पच्छा एगवन्ने एगरूवे सिया ? हंता गोयमा! एस णं पोग्गले तीतं तं चव जाव. एगरूवे सिया ॥ एस णं भंते ! पोग्गले पडुप्पन्नं सासयं समयं० ? एवं चेव, एवं अणागयमणतंपि ॥ एस णं भंते ! खंधे तीतमणतं० ? एवं चेव, खंधेवि जहा पोग्गले ॥ ५०९ ॥ एस णं भंते ! जीव तीतमगंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा, पुचि चणं करणेणं अणेगभावं अणेगभूयं परिणाम परिणमड, अह से वेयणिज्जे निजिन्ने भवइ तओ पच्छा एगभावे एगभूए सिया ? हंता गोयमा ! एस णं जीवे जाव एगभूए सिया, एवं पडप्पन्नं सासयं समयं, एवं अणागयमणतं सासयं समयं ॥ ५१० ॥ परमाणुपोग्गले णं भंते। किं सासए असासए ? गोयमा ! सिय 'सासए सिय असासए, से केणटेणं भंते ! एवं वुच्चइ सिय सासए सिय असासए ? गोयमा ! दव्वट्ठयाए सासए, वन्नपज्जवेहिं जाव फासपजवेहिं असासए, से तेणटेणं जाव सिय सासए सिय असासए ॥ ५११ ॥ परमाणुपोग्गले णं भंते ! किं चरिमे अचरिमे ? गोयमा ! दयादेसेणं नो चरिमे अचरिमे, 'खेत्तादेसेणं सिय चरिमे सिय अचरिमे, कालादेसेण सिय चरिमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे ॥ ५१२ ॥ कइविहे' णं भंते ! परिणामे पण्णत्ते ? गोयमा! दुविहे परिणामे पण्णत्ते,- तंजहा-जीवपरिणामे य अजीवपरिणामे य एवं परिणामपयं निरवसेसं भाणियन्वं । सेवं भंते ! २ त्ति, जाव विहरइ ॥ ५१३ ॥ चोदसमसयस्स चउत्थो उद्देसो समत्तो ॥ ..