________________
-६५२
सुत्तागमे
[ भगवई
जयंतीए समणोवासियाए सद्धिं व्हाया जाव सरीरा वहूहिं खुज्जाहिं जाव अंतेउराओ निग्गच्छइ २ त्ता जेणेव वाहिरिया उवद्वाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ २ त्ता जाव दुरूढा । तए णं सा मियावई देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी नियगपरियालगा जहा उसभदत्तो जाव धम्मयाओ जाणप्पवराओ पच्चोरुहइ । तए णं सा मियावई देवी जयंतीए समणोवासियाए सद्धि वहूहिं खुजाहिं जहा देवाणंदा, जाव वंदइ नमसइ उदायणं रायं पुरओ कद्रु - ठिइया चेव जाव पज्जुवासइ । तए णं समणे भगवं महावीरे उदायणस्स रन्नो मियावईए देवीए जयंतीए समणोवासियाए तीसे य महइ० जाव धम्मं परिकहेइ जाव परिसा पडिगया उदायणे पडिगए मियावई - देवीवि पडिगया ॥ ४४१ ॥ तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी - कहन्नं भंते ! जीवा गरुयत्तं हव्वमागच्छन्ति ? जयंती ! पाणाइवाएणं जाव मिच्छादंसणसणं, एवं खलु जीवा गरुयत्तं हव्वमागच्छंति एवं जहा पढमसए जाव वीईवयंति । भवसिद्धियत्तणं भंते ! जीवाणं किं सभावओ परिणामओ ? जयंती ! सभावओ तो परिणामओ । सव्वेविणं भंते ! भवसिद्धियां जीवा सिज्झिस्संति ? हंता जयंती ! सव्वेविणं भवसिद्धिया जीवा सिज्झिस्संति । जइ णं भंते । सव्वेवि भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ? णों इणट्टे समट्ठे से केणं खाइएणं अद्वेणं भंते ! एवं च सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धियविर - हिए लोए भविस्सइ ? जयंती ! से जहानामए सव्वागा| ससेढी सिया अणाइया अणवदग्गा परित्ता परिवुडा सा णं परमाणुपोग्गलमेत्तेहि खंडेहिं समए २ अवहीर - माणी २ अनंताहिं. उस्सप्पिणीओसग्पिणीहि अवहीर नो चेव णं अवहिया _ सिया, से तेणद्वेणं जयंती ! एवं वुच्चइ सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेवः णं भवसिद्धियविरहिए लोए भविस्सइ ॥ सुत्तत्तं भंते! साहू जागरियत्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्थेगइयाणं जीवाणं जागरियत्तं साहू, से केणट्टेणं भंते । एवं बुच्चइ अत्थेगइयाणं जाव साहू 2 जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलजमाणां अहम्मसमुदायारा अहम्मेणं चेव वित्ति कप्पेमाणा विहरंति एएसि - जीवाणं सुत्तत्तं साहू, एए णं जीवा सुंत्ता- समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वति, एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो वहूहिं अहम्मियाहि संजोयणाहि संजोएत्तारो
=
43
·