________________
वि० प० स० १२० १ ]
सुत्तागमे
६४९
7
णं ते समणोवासगा जेणेव सावत्थी नयरी जेणेव साई २ गिहाई तेणेव उवागच्छंति २ ता विपुलं असणं पाणं खाइमं साइमं उवक्खडावेंति २ त्ता अन्नमन्ने सहावेंति अ०- २ त्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असणपाणखाइमसाइमे उवक्खडाविए, संखे य णं समणोवासए नो हव्वमागच्छइ, तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्दावेत्तए । तए गं से पोक्खली समणोवासं ते समणोवासए एवं वयासी -अच्छह णं तुभे देवाणुप्पिया ! सुनिव्युया वीसत्था अहन्नं संखं समणोवासगं सहावेमित्तिकट्टु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमड २ ता सावत्थीए नयरीए मज्ममज्झेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उवागच्छइ २ त्ता संखस्स समणोवासगस्स गिहं अणुपविट्ठे । तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एजमाणं पासइ २ ता हट्ठा आसणाओ अभुट्टे २ ता सत्तट्टपयाई अणुगच्छइ २ त्ता पोक्खलिं समणोवासगं वंदइ नम॑सइ वं० २ त्ता आसणेणं उवनिमंतेइ आ० २ त्ता एवं क्यासीसंदिसंतु णं देवाणुप्पिया । किमागमणप्पओयणं ? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं व्यासी - कहिनं देवाणुप्पिए । संखे समणोवासए ? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एवं वयासी एवं खलु - देवाणुप्पिया । संखे समणोवासए पोसहसालाए पोसहिए वंभयारी जाव विहरइ । तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ २ त्तागमणागमणाए पडिक्कमइ ग० २ त्ता संखं समणोवासगं वंदइ नमसइ वं० २-त्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असण जाव साइमे उवक्खडाविए तं गच्छामो णं देवाणुपिया ! तं विडलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोवासए पोक्खलिं. समणोवासगं एवं वयासी - णो खलु कप्पइ मे देवाणु - प्पिया 1 तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विरित्तए, कप्पड़ मे पोसहसालाए पोसहियस्स जाव विहरितए, तं छंदेणं देवाणुप्रिया ! तु तं विडलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह, तसे पोक्खली समणोवासए संखस्स, समणोवासगस्स अतियाओ • पोस हसालाओ, पंडिनिक्खमइ २ त्ता सावत्थि नयरि मज्मज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ २ त्ता ते समणोवासए एवं वयासी एवं खलु देवाणुप्पिया ! . संखे समणोवासए पोसहसालाए पोसहिए जाव विहरड, तं छंदेणं देवाणुप्पिया । : तुभे विउलं असणपाणखाइमसाइमं जाव विहरह, संखे णं समणोवासए नो
-
"
J