________________
वि०५० स० ११ उ० १२] सुत्तागमे
६४७ च्वेयजजुन्वेय जाव नएसु'सुपरिनिट्ठिए छठंछठेणं अणिक्खित्तेण तवोकम्मेणं उद्धं बाहाओ जाव आयावेमाणे विहरइ । तए णं तस्स पोग्गलस्स छटुंछटेणं जाव "आयावेमाणस्स पगइभद्दयाए-जहा सिवस्स जाव विभंगे नामं अन्नाणे समुप्पन्ने; से ‘णं तेणं विभंगेणं अण्णाणेणं समुप्पन्नेणं वंभलोए कप्पे देवाणं ठिइं जाणइ पासइ । तए णं तस्स पोग्गलस्स परिव्वायगस्स अंयमेयारूवे अब्भत्थिए जाव समुप्पजित्थाअस्थि णं ममं अइसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेणं दसवास. “संहस्साई ठिई प०, तेण परं समयाहिंया दुसमयाहिंया जाव असंखेजसमयाहिया
उकोसेणं दससागरोवमाइं ठिई प०, तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं 'संपेहेइ २ त्ता आयावणभूमीओ पच्चोरुहइ आ० २ ता तिदंडकुंडिया जाव धाउरत्ताओं ये गेण्हइ २ त्ता जेणेव आलंभिया णयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ त्ता भंडनिक्खेवं करेइ भं० २ त्ता आलंभियाए नयरीए सिंघाडग जाव पहेमु अन्नमन्नस्स एवमाइक्खइ जाव परुवेइ-अत्थि णं देवाणुप्पिया ! ममं अइसेसे नाणदसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई तहेव जाव वोच्छिन्ना देवा य देवलोगा य । तए णं आलंभियाए नयरीए एएणं अभिलावेणं जहा सिवस्स तं चेव जाव से कहमेयं मन्ने एवं ? सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव वहुजणसई निसामेइ तहेव वहुजणसई निसामेत्ता तहेव सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमि-देवलोएसु णं देवाणं जहन्नेणं दस वाससहस्साई ठिई पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अत्थि णं भंते ! सोहम्मे कप्पे दव्वाइं सवन्नाइंपि अवन्नाइंपि तहेव जाव हंता अत्यि, एवं ईसाणेवि, एवं जाव अञ्चुए, एवं गेवेजविमाणेसु अणुत्तरविमाणेसुवि, ईसिपव्भाराएवि, जाव हंता अस्थि, तए णं सा महइमहालिया जाव पडिगया, तए णं आलंभियाएं नयरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे नवरं तिदंडकुडियं जाव धाउरत्तवत्थपरिहिए परिवडियविभंगे आलंभियं नयरं मज्झंमज्झेणं -निग्गच्छइ जाव उत्तरपुरच्छिमं दिसीभागं अवकमइ २ त्ता तिदंडं कुंडियं च जहा
खंदओ जाव पव्वइओ सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अणुभवंति सासयं सिद्धा । सेवं भंते ! २ त्ति ॥ ४३५ ॥ एक्कारसमे सए वारहमो उद्देसो समत्तो, एकारसमं सयं समत्तं ।।