________________
६४४
सुत्तागमे - [भगवई घन्नओ जहा केसिसामिस्स जाव पंचहिं अणगारसएहिं सद्धिं संपरिखुडे पुव्वाणुपुट्वि चरमाणे गामाणुगामं दूइजमाणे जेणेव हत्थिणापुरे नयरे जेणेव सहसंववणे उजाणे तेणेव उवागच्छइ २ त्ता अहापडिरूवं उग्गहं ओगिण्हइ २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं हत्थिणापुरे नयरे सिंघाडगतिय जाव परिसा पज्जुवासइ । तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसई वा जणवूहं वा एवं जहा जमाली तहेव चिंता तहेव कंचुइज्जपुरिसं सद्दावेइ, कंचुइज्जपुरिसोवि तहेव अक्खाइ, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल जाव. निग्गच्छइ, एवं खलु देवाणुप्पिया! विमलस्स अरहओ पउप्पए धम्मघोसे नाम अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छइ, धम्मकहा जहा केसिसामिस्स, सोवि तहेव अम्मापियरो आपुच्छइ, नवरं धम्मघोसस्स अणगारस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए तहेव वृत्तपडिवुत्तया नवरं इमाओ य ते जाया विउलरायकुलवालियाओ कला० सेसं तं चेव जाव ताहे अकामाई चेव महब्बलकुमारं एवं वयासी-तं इच्छामो ते जाया! एगदिवसमवि रजसिरिं पासित्तए, तए णं से महब्वले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिठ्ठइ । तए णं से वले राया कोडंवियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियव्वो जाव अभिसिंचइ २ त्ता करयलपरिग्गहियं महब्वलं कुमारं जएणं विजएणं वद्धावेंति जएगं विजएणं वद्धावित्ता एवं वयासीभण जाया ! किं देमो किं पयच्छामो सेसं जहा जमालिस्स तहेव जाव तए णं से महब्वले अणगारे धम्मघोसरस अणगारस्स अंतियं सामाइयमाइयाइं चोद्दस पुवाई अहिज्जइ २ त्ता वहूहिं चउत्य जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे वहपडिपुन्नाइं दुवालस वासाइं सामनपरियागं पाउणइ २ त्ता मासियाए सलेहणाए सटिं भत्ताइं अणसणाए छेदेइ २ त्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसरिय जहा अम्मडो जाव वंभलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थगइयाणं देवाणं दस सागरोवमाइं ठिई पण्णत्ता, तत्थ णं महब्बलस्सवि देवस्स दस सागरोवमाइं ठिई पन्नत्ता, से गं तुमं सुदंसणा! वंभलोए कप्पे दस सागरोवमाई दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्ता ताओ चेव देवलोगाओ आउक्खएणं ३ अगंतरं चयं चइत्ता इहेव वाणियगामे नयरे सेट्टिकुलंसि पुत्तत्ताए पच्चायाए ॥४३०॥ तए णं तुमे सुदंसणा! उम्मुक्कवालभावेणं विनायपरिणयमेत्तणं जोव्वणगमणुप्पत्तेणं तहारुवाणं थेराणं अंतियं केवलिपन्नत्ते धम्मे निसंते, सेऽविय धम्मे इच्छिए पडि. च्छिए अभिरुइए तं सुटु ण तुमं सुदंसणा! इदाणिं पकरेसि । से तेणटेणं सुदंसणा!