________________
वि० प० स० ११०११]
सुत्तांगमे
६४१ -
तीसे पभावईए देवीए अंगपडियारियाओ पभावई देवि पसूर्य जाणेत्ता जेणेव बलें राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव वलं रायं जएणं विजएणं = चद्धावेति जएगं विजएणं वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पिया ! पभावईदेवी णवण्हं मासागं बहुपडिपुण्णाणं जाव दारगं पयाया तं एयण्णं देवाणुप्पियाणं पिया पियं निवेदेमो पियं मे भवउ । तए णं से बले राया अंगपडियारियाणं अंतियं एयमहं सोचा निसम्म हट्ट जाव धाराहयणीव जाव रोमकूवे तासिं अंगपडियारियाणं मउडवजं जहामालियं ओमोयं दलयइ २ त्ता सेयं रययामयं विमलसलिलपुन्नं भिंगारं च गिण्हइ गिण्हित्ता, मत्थए धोवइ मत्थए धोवित्ता विटलं जीवियारिहं पीइदाणं दलयर पीइदाणं दलइत्ता सकारेइ सम्माणेइ स० २ तापडिविसजइ ॥ ४२७ ॥ तए णं से वले राया कोईवियपुरिसें सद्दावेइ सहावेत्ता एवं वयासी - त्रिप्पामेव भो देवाणुपिया ! हत्यिणापुरे नयरे चारगसोहणं करेह चारग० २ तां माणुम्माण ( प्पमाण ) वढणं करेह मा० २त्ता हत्यिणापुरं नयरं सब्भितरवाहिरियं आसियसंमजिओवलित्तं जाव करेह य कारवेह य करेत्ता य कारवेत्ता य जूत्रसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसक्कारं वा उस्सवेह २ त्ता ममेयमाणत्तियं पचपण, तए णं ते कोडुंचियपुरिसा वलेणं रन्ना एवं वृत्ता समाणा जाव पञ्चप्पि ति । तए णं से वळे राया जेणेव अट्टणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तं चैव जाव मजगघराओ पडिनिक्खमइ पडिनिक्खमित्ता उस्मुक्कं उक्करं उनि अदिजं अमिजं अमडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइजकलियं अणगतालाचराणुचरियं अणुद्धयमुइंग अमिलायमहृदामं पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेइ, तए णं से बळे राया दसाहियाए विडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सइए य साहस्सिए य सयसाहस्सिए य लंभे - पडिच्छमाणे य पडिच्छावेमाणे य एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरोपढमे दिवसे ठिइवडियं करेन्ति, तइए दिवसे चंदसूरदंसणियं करेन्ति, छडे दिवसे जागरियं करेन्ति, एक्कारसमे दिवसे वीइते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पागं खाइमं साइमं उवक्खडावेति २ ता जहा सिवो. जावं खत्तिए य आमति २ त्ता तओ पच्छा ण्हाया तं चेव जाव सक्कारेंति सम्मार्णेति स०२ त्ता तस्सेव मित्तणाइ जाव राईण य खत्तियाण य पुरओ अज्जयपज्जयपिउपज्जयागयं बहुपुरिसपरंपरम्परूढं कुलाणुरुवं कुलसरिसं कुलसंताणतंतुविवद्धणकरं अयमेयारूवं गोणं गुणनिष्पन्नं नामधेर्ज करेंति - जम्हा णं अम्हं इमे दारए बलस्स
४१ सुत्ता०