________________
वि० १० स० ११ उ० ११] सुत्तागमे
६३७ ओवयमाणं निययवयणमइवयंत सीहं सुविणे पासित्ता णं पडिबुद्धा । तए णं सा पभावई देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ जाव हियया धाराहयकलंवपुप्फगंपिव समूससियरोमकूवा तं सुविण
ओगिण्हइ ओगिण्हित्ता सयणिज्जाओ अब्भुट्टेइ सयणिज्जाओ अब्भुढेत्ता अतुरियमचवलमसंभताए अविलंवियाए रायहंससरिसीए गईए जेणेव बलस्स रन्नो सयणिजे तेणेव उवागच्छइ तेणेव उवाग़च्छित्ता बलं रायं ताहिं इटाहिं कंताहिं पियाहि मणुन्नाहिं मणामाहिं ओरालाहिं कलाणाहिं सिवाहि धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मिउमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिवोहेइ पडिवोहेत्ता वलेणं रना अव्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयइ णिसीइत्ता आसत्था वीसत्था सुहासणवरगया वलं रायं ताहिं इटाहिं कंताहिं जाव संलव. माणी २ एवं वयासी-एवं खलु अहं देवाणुपिया ! अज तंसि तारिसगंसि सयणिजंसि सालिंगण० तं चेव जाव नियगवयणमइवयंतं सीहं सुविणे पासित्ता णं पडि. बुद्धा, तण्णं देवाणुप्पिया! एयस्सः ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं से बले राया पभावईए देवीए अंतियं एयमढे सोचा निसम्म हट्ट जाव हयहियए धाराहयनीवसुरभिकुसुमचंचुमालइयतणुयऊसवियरोमकूवे तं सुविणं ओगिण्हइ ओगिण्हित्ता ईहं पविसई ईहं पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं वुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स० २त्ता पभावइं देविं ताहिं इटाहिं कंताहिं जाव मंगल्लाहिं मिउमहुरसस्सिरीयाहिं संलवमाणे २ एवं वयासी-ओराले णं तुमे देवी! सुविणे दिढे, कल्लाणे णं तुमे देवी ! सुमिणे दिढे जावं सस्सिरीए णं तुमे देवी! सुविणे दिटे, आरोग्गतुहिदीहाउकल्लाणमंगलकारए णं तुमे देवी ! सुविणे दिवे, अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए । पुत्तलाभो देवाणुप्पिए ! रजलाभो देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए । णवण्हें मासाणं वहुपडिपुन्नागं अट्ठमाण राइंदियाणं वीइक्वंताणं अम्हं कुलके कुलदीव कुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरार जाव ससिसोमाकारं कंतं पियर्टसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य णं दारए उम्मुक्कवालभावे विन्नायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूर वीर विक्रेते वित्थिन्नविउलवलवाहणे रजवई राया भविस्सइ, तं उराले णं तुमे देवी! सुमिणे दिट्रे जाव. आरोग्गतट्रि जाव मंगलकारए णं तुमे देवी! सुविणे दिट्ठत्तिकटु पभावइं देविं ताहि इटाहिं जाव वग्गूहिं दोच्चंपि तच्चपि अणुवूहइ। तए