________________
६३४
सुत्तागमे
[ भगवई
*
णं अन्नमन्नस्स किंचि आवाहं वा जावं करेंति ? गोयमा ! से जहानामए नट्टिया सिया सिगारागारचारुवेसा जाब कलियां रंगहाणंनि जगस्याउसि जणसयसहस्सा उलंसि बत्तीस इविहस्स नट्टस्स अन्नयरं नट्टविहि उवसेना से नृणं गोयमा ! ते पेच्छंगा तं नट्टियं अणिमिसाए दिट्टीए सव्वओ समता समभिलोएंति ? हंता भंते । समभिलोएंति, ताओ णं गोयमा ! दिडीओ तंनि नट्टियंति सवओ समंता संणिपडियाओ ? हंता सन्नि (घ) पडियाओ, अत्थि णं गोयना ! ताओ दिडीओ ती ट्टिया किचिवि आवाहं वा वावाहं वा उपपाति छविच्छेदं वा करेति ? णो इण्डे समट्ठे, अहवा सा नट्टिया तासि दिट्टीणं किचि आवाहं वा वाचाहं वा उप्पाएइ छविच्छेदं वा करेइ ? जो इगट्टे समट्टे, ताओ वा दिट्टीओ अन्नमन्नाए दिडीए किंचि आवाहं वा वावाहं वा उप्पाएंति छविच्छेदं वा करेन्ति ? णो इण्डे समहे, से तेणट्टेणं गोयमा ! एवं बुच्चइ तं चैव जाव छविच्छेदं वा करेंति ॥ ४२१ || लोगस्स णं भंते! एगंमि आगांसपएसे जहन्नपए जीवपएसाणं उको सपए जीवपएसाणं सव्वजीवाण ये कयरे २ जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा लोगस्स एमि आगासपएसे जहन्नपए जीवपएसा, सव्वजीवा असंखेज्जगुणा, उक्कोसपए जीवपएसा विसेसाहियां । सेवं भंते ! सेवं भंते । ति ॥ ४२२ ॥ एक्कारसमस्स सयस्स दसमो उद्देसो समत्तो ॥
ते काले ते समएणं वाणियगामे नामं नयरे होत्या वन्नओ, दूइपलासे उजाणे वन्नओ जाव पुढविसिलापट्टओ, तत्य णं वाणियगामे नयरे सुदंसणे नामं सेट्ठी परिवसइ. अड्ढे जाव अपरिभूए समणोवासए अभिगयजीवाजीने जाव विहरड़, सामी समोसढे जाव परिसा पज्जुवासइ, तए णं से सुदंसणे सेट्टी इमीसे कहाएं लद्धडे समाणे हद्वंतुडे पहाए सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमइ साओ गिहाओ पंडिनिक्खमित्ता सकोरेंटमलदा मेणं छत्तेणं धरिजमाणेगं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते वाणियगामं नयरं मज्यंमज्झेणं निग्गच्छन् निग्गच्छित्ता जेणेव दूइपलासे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छन् तेणेव उवागच्छित्तां समगं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तं०संचित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पज्जुवांसइ । तए णं समणे भगवं महावीरे सुदंसणस्स सेट्ठिस्स तीसे य महइमहालियाए जाव आराहए भवई । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म उठाए उट्ठेइ २ त्तां समणं भगवं महावीर तिक्खुत्तो जाव नमंसित्ता एवं वयांसी -कइविहे णं भंते । काले पत्ते ? सुदंसणा ! चउन्विहे काले