________________
६२६
सुत्तागमे
[ भगवई
स
तेणं काळेणं तेगं समएवं हरिणापुरे नाम नगरे दोन्याचओ, तम्म णं हत्थिणापुरस्म नवरस्स वहिया उत्तरपुरच्छिदिमाग णामं उज्जाणे होत्या सव्वा ज्यपुष्पफलसमित्र रमेदगखेनिया राहसी याए मणोरमे साउफले अकंटए पासाईए जाव परिसचे तत्व में हलियापुरं नयरे विवे नामं या होत्था महया हिमवंत वन्नाओ, तरस तिवर रजो धारिणी नाम देवी होत्या सुकुमालपाणिपाया वन्नओ, तरसणं विनस्य रजपुते भारी अनए शिवभद्दए नामं कुमारे होत्या सुकुमाल जहा सूरियकने जात्रामा विहरइ, तए णं तरस निवस्स रन्नो अनया कयाइ पुव्वतावरतालसमति रजधुरं चिंतेमाणस्स अयमेयारुवे अम्मत्थिए जाव समुप्पजित्था अलि ना मे पुरा पोराणाये जहा तामलिस्स जाव पुत्तहिं वद्यामि पहिं वद्यामि जे हामि एवं रहे लेणं वाहणेगं कोसेण कोट्टागारेणं पुरेणं अतउरेणं वनामि विपुलधणकणगर जाव संतसारसावएज्जेणं अईव २ अभिवामि, तं किन्नं अहं पुरा पोराणा जाव एवंतसोक्खयं उव्वेहमाणे विहरामि ? तं जाव ताव अहं हिरणं वामि तं नेत्र जाव अभिवद्द्वामि जाब मे सामंतरायाणोवि वसे वति ताव ता मे सेयं करें पाउप्पभावाए जाव जलते सुबहुं लोहीलोहकडाहकडुच्छ्रयं तंत्रियं तावसमंडगं घटावेना विभ कुमारं रज्जे ठावेत्ता तं सुबहु लोहीलोहकडाहकडुच्छुयं तंत्रियं तावसमंडगं गाय जे इमे गंगाकूले वाणत्या तावसा भवंति, तं०- होत्तिया पोतिया को (सो) तिया जन्नई सढई थालई हुंबरट्ठा दंतुक्खलिया उम्मजगा संमजगा निम्मागा संपखाला उद्धकंड्यगा अहोकंड्यगा दाहिणकूलगा उत्तरकृलगा संखधमगा कूलधनगा मियलु
०
या हत्थितावसा जलाभिसेयक (कि) ढिणगाया अंबुवासिणो वाडवासिणो जलवासिणो वे (चे) लवांसिणो अंवुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा तयाहारा पुप्फाहारा फलाहारा वीयाहारा परिसडियकंदमूलतय पंडुपत्तपुप्फफलाहारा उद्दंडगा रक्खमूलिया विलवासिणो वक्क (ल) वासिणो दिसापोक्खिणो आयावणाहिं पंचग्गितावेहि इंगालसोल्लियं पिव कडुसोल्लियं पिव कटुसोलियपिव जाव अप्पाणं करेमाणा विहरंति ॥ तत्थ णं जे ते दिसापोक्खियतावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए, पव्वइएवि य णं समाणे अयमेयास्वं अभिग्गहं अभिगिहिस्सा मि- कंप्पई मे जावजीवाएं छछट्टेणं अनिक्खित्तेगं दिसाचकवालेगं तवोकम्मेणं उट्टं बाहाओं पगिज्झिय २ जाव विहरित्तएत्तिकट्टु, एवं संपेहेइ संपेहेत्ता कल्लं जाब जलते सुबहुं लोहीलोह जाव घडावेत्ता कोचियपुरिसे सहावे सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया । हत्थिणाउरं नयरं सम्भितरबाहिरियं
J