________________
६०६ सुत्तागमे
[भगवई रस्स पिया हाए जाव विभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिँ उद्धुव्वमाणे २ हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिचुडे महया भडचंडगर जाव परिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्टओ २ अणुगच्छइ । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं णागा णागवरा पिट्ठओ रहा रहसंगेल्ली । तए णं से जमाली खत्तियकुमारे अब्भुरगयभिंगारे परिग्गहियतालियंटे ऊसवियसेयछत्ते पबीइयसेयचामरवालवीयणीए सव्विदीए जाव णाइयरवेणं । तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुत्थयग्गाहा जाव वीणग्गाहा, तयाणंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं, तयाणंतरं च णं लउडअसिकोतहत्थाणं वहूर्ण पायत्ताणीणं पुरओ संपढ़ियं, तयाणंतरं च णं बहवे राईसरतलवर जाव सत्यवाहप्पभिइओ पुरओ संपट्ठिया जाव णाइयरवेणं खत्तियकुंडग्गाम नगरं मज्झमज्झेगं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए उजाणे जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छमाणस्स सिंघाडगतियचउक जाव पहेसु बहवे अत्यत्थिया जहा उचवाइए जाव अभिनंदता य अभित्थुगंता य एवं वयासी-जय जय गंदा धम्मेणं, जय जय गंदा तवेणं, जय जय गंदा । भदं ते अभग्गेहिं णाणदसणचरित्तमुत्तमेहिं अजियाइं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविरघोऽवि य वसाहितं देव । सिद्धिमज्झे णिहणाहि य रागदोसमल्ले तवेण धिइधणियवद्धकच्छे मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि आराहणपडागं च धीर ! तेलो. करंगमज्झे पावय वितिमिरमणुत्तरं च केवलणाणं गच्छय मोक्खं परं पयं जिणवरोवइटेणं सिद्धिमग्गेण अकुडिलेगं हंता परीसहचमू अभिभविय गामकंटगोवसग्गाणं धम्मे ते अविग्धमत्युत्तिकट्ठ अभिनंदति य अभिथुगंति य । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिजमाणे २ एवं जहा उववाइए कूणिओ जाव णिग्गच्छइ निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए उजाणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्ताइए तित्थगराइसए पासइ पासित्ता पुरिससहस्सवाहिणिं सीयं ठवेइ २ त्ता पुरिससहस्सवाहिणीओ सीयाओ पचोरुहइ, तए णं तं' जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महोवीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इट्टे कंते जाव किमंग पुण पासणयाए, से जहानामए-उप्पलेइ वा परमेइ वा जाव सहस्संपत्तेइ वा पंके