________________
सुत्तागमे
. [भगवई केवलनाणं नो उप्पाडेजा ? गोयमा ! जस्स णं नाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ ३ एवं चरित्तावरणिज्जागं ४ जयणावरणिजाणं ५ अज्झवसाणावरणिज्जाणं ६ आभिणियोहियनाणावरणिज्जाणं ७ जाव मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ १० जम्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवइ ११ से णं असोचा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज सवणयाए केवलं बोहि नो बुज्झेना जाव केवल. नाणं नो उप्पाडेजा, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ से णं असोचा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज सवणयाए केवलं बोहिं बुज्झेजा जाव केवलणाणं उप्पाडेजा ॥ ३६४ ॥ तस्स णं भंते ! छटुंछठेगं अनिक्खित्तेणं तवोकम्मेणं उद्धं वाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगइभद्दयाए पगइउवसंतयाए पगइपयेणुकोहमाणमायालोभयाए मिउमद्दवसंपन्नयाए अल्लीवणयाए भद्दयाए विणीययाए अन्नया कयाइ सुभेणं अज्यवसाणेणं मुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामं अन्नाणे समुप्पज्जइ, से : तेणं विभंगनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजइभागं उल्झोसेणं असंखेज्जाइं जोयणसहस्साइं जाणइ पासइ, से णं तेणं विभंगनागेण समुप्पन्नेणं जीवेवि जाणइ अजीवेवि जाणइ पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ विसुज्झमाणेवि जाणइ से णं पुत्वामेव सम्मत्तं पडिवजइ सम्मत्तं पडिवज्जित्ता समणधम्म रोएइ समणधम्मं रोएत्ता चरित्तं पडिवजइ चरित्तं पडिवज्जित्ता लिंगं पडिवजइ, तस्स णं तेहिं मिच्छत्तपज्जवेहि परिहायमाणेहिं २ सम्मइंसणपज्जवेहिं परिवडमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ ॥ ३६५ ॥ से णं भंते ! कइसु लेस्सासु होज्जा ? गोयमा ! तिसु विसुद्धलेस्सासु होजा, तंजहा-तेउलेस्साए पम्हलेस्साए सुकलेस्साए । से णं भंते । कइसु णाणेसु होजा ? गोयमा ! तिसु आभिणिवोहियनाणसुयनाणओहिनाणेसु होजा । से णं भंते ! किं सजोगी होजा अजोगी होजा ? गोयमा ! सजोगी होजा नो अजोगी होजा, जइ सजोगी होजा कि मणजोगी होजा वइजोगी होज्जा कायजोगी होजा? गोयमा! मणजोगी वा होजा वइजोगी वा होज्जा कायजोगी वा होज्जा । से णं भंते ! किं सागारोवउत्ते