________________
५६४
सुत्तागमे
[ भगवई
गोयमा ! सव्वबंधंतरं जहेव एगिंदियस्स तहेव भाणियव्वं, देसवंवंतरं जहन्नेणं एक समयं, उक्लोसेणं तिन्नि समया, जहा पुढविक्काइयाणं एवं जाव चउरिंदियाणं वारकाइयचज्जाणं, नवरं सव्ववंधंतरं उक्कोसेणं जा जस्स ठिई सा समयाहिया कायव्वा, वाउकाइयागं सव्ववंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं तिन्निवास सहस्साईं समग्राहियाई, देसवंधंतरं जहनेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं, पंचिदियतिरिक्खजोणिय ओरालियपुच्छा, गोयमा । सव्वबंधंतरं जहन्नेणं खुट्टागभवग्गहणं तिसमयऊणं, उक्कोसेणं पुव्वकोडी समयाहिया, देसवंधंतरं जहा एगिंदियाणं तहा पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमुहुत्तं ॥ जीवस्स णं भंते! एगिंदियत्ते णोएगिंदियत्ते पुणरवि एगिंदियत्ते एगिंदियओरालियमरीरप्पओगवंधंतरं कालओ केवच्चिरं होइ ? गोयमा । सव्वबंधंतरं जहन्त्रेणं दोनगभवग्गहणाईं तिसमयऊणाई, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमव्भहियाइं, देसवंवंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साईं संखेज्जवासमब्भहियाई, जीवस्स णं भंते! पुढविकाइयत्ते नोपुढविकाइयत्ते पुणरवि पुढविकाइयत्ते पुढविकाइयए गिंदियओरालि यसरीरप्पओगवंवंतरं कालओ केवचिरं होइ ? गोयमा ! सव्वर्वधंतरं जहन्नेणं दो खुड्डागभवग्गहणारं तिसमयऊणाई, उक्कणं अणतं कालं अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा असंखेजा पोग्गल परियट्टा ते णं पोग्गलपरियट्टा आवलियाए असंखेजइभागो, देसचंधंतरं जहन्नेणं खुड्डागभवग्गणं समयाहियं, उक्नोसेणं अणतं कालं जाव आवलियाए असंखेज्जइभागो, जहा पुढविक्काइयाणं एवं वणस्सइकाइयवज्जागं जाव मणुस्साणं, वणस्सइकाइयाणं दोन्नि खुट्टाई, एवं चेव उक्कोसेणं असंखेजं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं देसवंवंतरंपि उक्कोसेणं पुढविकालो ॥ एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देसवंधगाणं सव्वबंधगाणं अवंधगाण य कयरे २ जाव विसेसाहिया वा ? गोयमा । सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अवंधगा विसेसाहिया, देसवंधगा असंखेज्जगुणा ॥ ३४७॥ वेडव्वियसरीरप्पओगबंधे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते, तंजहाएगिंदियवेडव्वियसरीरप्पओगबंधे य पंचिंदियवेउव्वियसरीरप्पओगबंधे य । जइ एगिंदियवेउब्वियसरीरप्पओगवंधे कि वाउक्काइयांग दियवेडव्वियसरीरप्पओगवंधे अवाउक्काइयएगिंदिय० एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेडव्वियसरीरमेओ तहा भाणियव्वो जाव पज्जत्तसव्वद्ध सिद्ध अणुत्तरोववाइयकप्पाई यवेमाणियदेव - चँचिदियवेउब्वियसरीरप्पओगबंधे य अपजत्तसव्वद्धसिद्धअणुत्तरोववाइय जाव पओ
4