________________
सुत्तागमे
[ भगवई
7
समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरा झाणकोट्टोवगया संजमेण तवसा अप्पाणं भावेमाणा विहरंति, तए णं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ त्ता ते थेरे भगवंते एवं वयासी - तुभे णं अजो । तिविहं तिविहेणं असंजयअविरयअप्पडिहय जहा सत्तमसए विइए उद्देसए जाव एगंतवाला यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासीकेण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं असंजयअविरय जाव एगंतवाला यावि भवामो ?, तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी - तुब्भे णं अजो ! अदिन्नं गेण्हह अदिन्नं भुंजह अदिन्नं साइज्जह, तए णं ते तुम्भे अदिन्नं गेहमाणा अदिन्नं भुंजमाणा अदिन्नं साइजमाणा तिविहं तिविहेणं असंजयअविरय जाव एगंतबाला यावि भवह, तए णं ते थेरा भगवतो ते अन्नउत्थिए एवं वयासी-केण कारगेणं अजो ! अम्हे अदिन्नं गेण्हामो अदिन्नं भुंजामो अदिन्नं साइजामो, जएणं अम्हे अदिन्नं गेहमाणा जाव अदिन्नं साइजमाणा तिविहं तिविहेणं असंजय जाव 'एगँतवाला यावि भवामो ?, तए णं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासीतुम्हे अजो ! दिजमाणे अदिन्ने पडिग्गाहेज्जमाणे अपडिग्गहिए निस्सिरिजमाणे अणिसिट्ठे, तुव्भेणं अज्जो ! दिजमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा के अवहरिजा, गाहावइस्स णं तं भंते । नो खलु तं तुब्भं तए णं तुझे अदिन्नं गेण्हह जाव अदिन्नं साइज्जह, तए णं तुज्झे अदिन्नं गेण्हमाणा जाव एगंतवाला यावि भवह, तणं ते रा भगवंतो ते अन्नउत्थिए एवं वयासी - नो खलु अज्जो ! अम्हे अदिन्नं गिण्हासो अदिन्नं भुंजामो अदिन्नं साइज्जामो अम्हे णं अजो ! दिन्नं गेण्हामो दिन्नं भुंजामो दिन्नं साइनामो, तएणं अम्हे दिन्नं गेण्हमाणा दिन्नं भुंजमाणा दिन्नं साइजमाणा तिविहं तिविहेणं संजयविरयपडिहय जहा सत्तमसए जाव एगंतपंडिया यावि भवामो, तएणं ते अन्नउत्थिया ते येरे भगवंते एवं वयासी - केण कारणेणं अजो ! तुम्हे दिन्नं हह जाव दिन्नं साइजह, जएणं तुज्झे दिन्नं गेण्हमाणा जाव एगंतपंडिया यावि भवह ?, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी - अम्हे णं अज्जो ! दिज्जमाणे दिने पडिग्गाहेज्जमाणे पडिग्गहिए निसिरिज्जमाणे निसिट्ठे । अम्हे णं अजो ! दिजमार्ग पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरेजा अम्हाणं तं णो खलु तं गाहावइस्स, जएणं अम्हे दिन्नं गेण्हामो दिन्नं भुंजामो दिन्नं साइजामो तएणं अम्हे दिनं गेण्हमाणा जाव दिन्नं साइजमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझे णं अजो ! अप्पणा चेव तिविहं तिविद्देणं असंजय जाव एगंतवाला यावि भवह, तए णं ते अन्नउत्थिया ते थेरे
५५४