________________
सुत्तागमे
{ भगवई णपरिणयावि, एवं एए नवे दंडगा ९ ॥ ३०९ ॥ मीसापरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ?, गोयमा ! पंचविहा पण्णत्ता, तंजहा-एगिदियमीसापरिणया जाव पंचिदियमीसापरिणया, एगिदियमीसापरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ?, एवं जहा पओगपरिणएहिं नव दंडगा भणिया एवं मीसापरिणएहिवि नव दंडगा भाणियव्वा, तहेव सव्वं निरवसेसं, नवरं अभिलावो भीसापरिणया भागियव्वो, सेसं तं चेव, जाव जे पजत्ता सव्वट्ठसिद्धअणुत्तरो० जाव आययसंठागपरिणयावि ॥ ३१० ॥. वीससापरिणया णं भंते! पोग्गला कइविहा पन्नत्ता ?, गोयमा! पंचविहा पन्नत्ता, तंजहा-वनपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया, जे वनपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवनपरिणया जाव सुकिलवनपरिणया, जे गंधपरिणया ते दुविहा पन्नत्ता, तंजहा-सुभिगंधपरिणयावि दुन्भिगंधपरिणयावि, एवं जहा पन्नवणापए तहेव निरवसेसं जाव जे संठाणओ आययसंठाणपरिणया.ते वन्नओ कालवनपरिणयावि जाव लुक्खफासपरिणयावि ॥ ३११ ॥ एगे भंते ! दव्वे किं पओगपरिणए मीसापरिणए वीससापरिणए ?, गोयमा! पओगपरिणए वा मीसापरिणए वा वीससापरिणए वा । जइ पओगपरिणए कि मणप्पओगपरिणए वइप्पओगपरिणए कायप्पओगपरिणए , गोयमा ! मणप्पओगपरिणए वा वइप्पओगपरिणए वा कायप्पओगपरिणए वा, जइ मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए मोसमणप्पओग० संञ्चामोसमणप्पओ० असच्चामोसमणप्पओ० ?, गोयमा । सच्चमणप्पओगपरिणए वा मोसमणप्पओग० सच्चामोसमणप्प० असञ्चामोसमणप्प०, जइ सच्चमणप्पओगप० किं आरंभसचमणप्पओ० अणारंभसचमणप्पओगपरि० सारंभसच्चमणप्पओग० असारंभसच्चमण समारंभसच्चमणप्पओगपरि असमारंभसच्चमणप्पओगपरिणए ?, गोयमा । आरंभसच्चमणप्पओगपरिणए वा जाव असमारंभसच्चमणप्पओगपरिणए वा, जइ मोसमणप्पओगपरिणए कि आरंभमोसमणप्पओगपरिणए० ? एवं जहा सच्चेणं तहा मोसेणवि, एवं सञ्चामोसमणप्पओगपरिणएवि, एवं असच्चामोसमणप्पओगेणवि । जंइ वइपओगपरिणए किं सच्चवइप्पओगपरिणए मोसवइप्पओगपरिणए ? एवं जहा मणप्पओगपरिणए तहा वइप्पओगपरिणएवि जाव असमारंभवइप्पओगपरिणए वा । जइ कायप्पओगपरिणए कि ओरालियसरीरकायप्पओगपरिणए ओरालियमीसासरीरकायप्पओ० वेउव्वियसरीरकायप्प० वेउव्वियमीसासरीरकायप्पओगपरिणए आहारगसरीरकायप्पओगपरिणए आहारगमीसासरीरकायप्पओगपरिणए कम्मासरीरकायप्पओगपरिणए ?, गोयमा! ओरालियसरीरकायप्पओगपरिणए वा जाव कम्मासरीरकायप्पओगपरिणए वा, जइ