________________
वि०
० प० स०७ उ०९]
सुत्तागमे
तए णं से कोणिए राया महासिलाकंटगं संगामं उवट्ठियं जाणित्ता कोडुंवियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणं सन्नाहेह २ त्ता मम एयमाणत्तियं खिप्पामेव पचप्पिह । तए णं ते कोहुंबियपुरिसा कोणिएणं रन्ना एवं वृत्ता समाणा हट्ट - तुट्ठ जाव अंजलिं कट्टु एवं सामी ! तहत्ति आणाए विणणं वयणं पडिनुणंति २ खिप्पामेव छेयायरियोवएसमइ कप्पणाविकप्पेहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाईं हत्थिरायं पडिकप्पेंति हयगय जाव सन्नाहेति २ जेणेव कूणिए राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल ० कूणियस्स रन्नो तमाणत्तियं पचप्पिणंति, तए णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणघरं अणुपविसइ मज्जणघरं अणुपविसित्ता हाए सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पी लियस रासणपट्टिए, पिगद्धगेवेजे विमलवरवद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमलदामेणं छत्तेणं धरिजमा - गेणं चउचामरवालवीइयंगे मंगलजयसद्दकयालोए. एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थरायं दुरूढे, तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उदुव्वमाणीहिं उडुव्वमाणीहिं हयगयरहप - वरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भडचडगरविदपरिक्खित्ते जेणेव महासिलाकंटए संगामे तेणेव उवागच्छइ तेणेव उवागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्ने देविदे देवराया एवं महं अभेThai वइरपडरुवगं विउव्वित्ता णं चिट्ठा, एवं खलु दो इंदा संगामं संग मेंति, तंजा - देविंदे य मणुईदे य, एगहत्यिणावि णं पभू कूणिए राया पराजिणित्तए, तणं से कूणिए राया महासिलाकंटयं संगामं संगामेमाणे नव मलई नव लेच्छई कासीको लगा अट्ठारसवि गणरायाणो हयमहिय पवरवीरघांइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिसेहित्था || से केणट्टेणं भंते ! एवं बुच्चइ महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगामे वट्टमाणे जे तत्थ आसे वाहत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कट्टेण वा सक्कराए वा अभिहम्मइ सव्वे से जाणइ महासिलाए अहं अभिहए म० २, से तेणट्टेणं गोयमा ! महासिलाकंटए संगामे । महासिला कंटए णं भंते! संगामे वट्टमाणे कइ जणसयसाहसीओ वहियाओ ?, गोयमाः । चउरासीइं जणसयसाहस्सीओ वहियाओ । ते णं भंते ! मणुया निस्सीला जाव निप्पच्चक्खाणपोसहोववासा रुट्ठा परिकुविया समवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना ?, गोयमा !
५२३