________________
५०६
सुत्तागमे
[भगवई
भियजले ?, गोयमा ! लवणे णं समुद्दे ऊसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण० गोयमा ! वाहिरया णं दीवसमुद्दा पुन्ना पुन्नप्पसाणा वोलट्टलाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो!! दीवसमुद्दा णं भंते ! केवइया नामधेजेहिं पन्नत्ता ?, गोयमा! जावड्या लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवझ्या णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सव्वजीवाणं । सेवं भंते ! सेवं भंते ! त्ति ॥ २५० ॥ छसयस्त अट्टमो उदेसो समत्तो॥
जीवे णं भंते ! णाणावरणिज कम्मं बंधमाणे कइ कम्मप्पगडीओ बंधइ ?, गोयमा ! सत्तविहवंधए वा अट्ठविहवंधए वा छव्विहवंधए वा, वंधुद्देसो पन्नवणाए नेयन्वो ॥ २५१ ॥ देवे णं भंते । महिड्डिए जाव महाणुभागे वाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउवित्तए ?, गोयमा ! नो तिण8० । देवेणं भंते ! वाहिरए पोग्गले परियाइत्ता पभू ? हंता ! पभू, से णं भंते ! किं इहगए पोग्गले 'परियाइत्ता विउव्वइ तत्थगए पोग्गले परियाइत्ता विउव्वइ अन्नत्थगए पोग्गले परियाइत्ता विउव्वइ ?, गोयमा! नो इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए 'पोग्गले परियाइत्ता विउव्वइ, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वइ, एवं एएणं गमेणं जाव एगवन्नं एगरूवं १ एगवणं अणेगरूवं २ अणेगवन्नं एगरूवं ३ अणेगवन्नं अणेगरूवं ४ चउभंगो । देवे णं भंते ! महिड्डिए जाव महाणुभागे वाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए परिणामेत्तए नीलगं 'पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमा! नो तिणटे समढे, परियाइत्ता पy । से णं भंते ! कि इहगए पोग्गले तं चेव नवरं परिणामेइत्ति भाणियव्वं, एवं कालगपोग्गलं लोहियपोग्गलत्ताए, एवं कालएणं जाव सुनिलं, एवं णीलएणं जाव सुनिलं, एवं लोहियपोग्गलं जाव सुकिलत्ताए, एवं हालिहएणं जाव सुक्किलं, तंजहा-एवं एयाए परिवाडीए गंधरसफास० कक्खडफासपोग्गलं मउयफासपोग्गलताए २ एवं दो दो गल्यलहुय २ सीयउसिण २ णिलुक्ख २, वन्नाइ सव्वत्थ परिणामेइ, आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता ॥२५२॥ अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अविसुद्धलेसं देवं देवि - अन्नयरं जाणइ पासइ १? णो तिणटे समटे, एवं अविसुद्धलेसे देवे असमोहएणं अप्पाणेणं विसुद्धलेस देवं ३, २ । अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ३ । अवि