________________
सुत्तागमे
।
[भगवई
चउबिहे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे ४ [चउ० ], एवं पंचिदियाणं सव्वेसि चउविहे करणे पन्नत्ते । एगिदियाणं दुविहे-कायकरणे य । कम्मकरणे य, विगलेंदियाणं -३-वइकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते ! कि करणओ असायं वेयणं वेयंति अकरण) असायं वेयणं वेदेति ?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति, से केणटेणं०,? गोयमा! नेरइयाणं चउविहे करणे पन्नत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे; इच्चेएणं चउम्विहेणं असुमेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणटेणं० । अतुरकुमाराणं कि करणओ अकरणओ.१, गोयमा ! करणओ नो अकरणओ, से केणटेणं० १, गोयमा ! असुरकुमाराणं चउबिहे करणे पण्णत्ते, तंजहा-मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति नो अकरणओ, एवं जाव थणियकुमारणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्चेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेयंति नो अकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सायं वेयणं वेयन्ति ॥ २२९ ॥ जीवा णं भंते ! किं,महावेयणा महानिजरा १ महावेदणा अप्पनिज्जरा २ अप्पवेदणा महानिजरा ३-अप्पवेदणा अप्पनिजरा ४१, गोयमा ! अत्थेगइया जीवा महावेदणा महानिजरा १ अत्थेगइया जीवा महावेयणा. अप्पनिजरा २ अत्थेगइया जीवा अप्पवेदणा महानिजरा .३ अत्थेगइया जीवा अप्पवेदणा अप्पनिजरा ४ । से केणढ़ेगं० ?, गोयमा! पडिमापडिवन्नए अणगारे महावेदणे ‘महानिजरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा सेलेसिं पडिवन्नए अणगारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा,अप्पनिजरा, सेवं भंते.! २ त्ति ॥-महवेदणे य वत्थे कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥१॥ ॥२३०॥ सेवं भंते ! सेवं भंते ! ति॥छ?सयस पढमो उद्देसो समत्तो। , रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सव्वो निरवसेसो नेयव्वो । सेवं भंते ! सेवं भंते ! त्ति ॥२३१॥ छठे सए बीओ उद्देसोसमत्तो॥ . वहुकम्मवत्थपोग्गलपयोगसावीससां य साईए । कम्मट्टिईत्थिसंजय सम्मठ्ठिी य सन्नी य ॥ १ ॥ भविए दंसण पज्जत्ते भासअपरित्त नाणजोगे य । उवओगाहारगसुहुमचरिमवंधी य अप्पवहुं ॥ २ ॥ से नूणं भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सव्वओ पोग्गला वझंति सव्वओ पोग्गला चिजति सव्वओ पोग्गला उवचिजति सया समियं च णं पोग्गला बझंति सया