________________
वि० प० स० ३ उ०७] सुत्तागमे
४६३ जाणति पासति । अणगारे णं भंते ! भावियप्पा वाहिरए पोग्गले अपरियाइत्ता पभू एगं महं गामरूवं वा नगररुवं वा जाच सन्निवेसरुवं वा : विकुवित्तए ?, णो तिणढे समढे, एवं वितिओवि आलावगो, णवरं वाहिरए पोग्गले परियाइत्ता पभू । अगगारे णं भंते ! भावियप्पा केवतियाइं पभू गामख्वाइं विकुव्वित्तए ?, गोयमा ! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विकुट्विसु वा ३ एवं जाव सन्निवसत्वं वा ॥ १६१ ॥ चमरस्स णं भंते ! असुरिदस्स असुररन्नो कति आयरक्खदेवसाहस्सीओ पण्णत्ता ? गोयमा ! चत्तारि चउसट्ठीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ, ते णं आयरक्खा वण्णओ जहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा भाणियव्वा । सेवं भंते २ त्ति ॥ १६२ ॥ तइयसए छटो उद्देसो समत्तो ॥ __ रायगिहे नगरे जाव पज्जुवासमाणे एवं वयासी-सक्कस्स णं 'भंते ! देविदस्स देवरन्नो कति लोगपाला पण्णत्ता ?, गोयमा ! चत्तारि लोगपाला पण्णत्ता, तंजहासोमे जमे वरुणे वेसमणे । एएसि णं भंते ! चउण्डं लोगपालाणं कति विमाणा पण्णत्ता ? गोयमा ! चत्तारि विमाणा प०, तंजहा-संझप्पभे वरसिटे सयंजले वग्गू। कहिं णं भंते ! सकस्स देविंदस्स देवरण्णो सोमस्स महारन्नो संझप्पमे णामं महाविमाणे पण्णत्ते ?, गोयमा । जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए वहुसमरमणिज्जाओ भूमिभागाओ उद्धं चंदिमसूरियगहगणणक्खत्ततारारुवाणं वहूइं जोयणाई जाव पंच वडिसया पण्णत्ता, तंजहा-असोयवडेसए सत्तवनवडिसए चंपयवडिसए अंववडिंसए मज्झे सोहम्मवडिंसए, तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेज्जाई जोयणाई वीइवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो संझप्पभे नामं महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साइं आयामविक्खमेणं उयालीसं जोयणसयसहस्साई वावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प० जा सृरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भाणियन्वा जाव अभिसेओ नवरं सोमे देवे ॥ संझप्पभस्स णं महाविमाणस्स अहे सपक्खि सपडिदिसि असंखेज्जाई जोयणसयसहस्साई ओगाहित्ता एत्थ णं सक्कस्स देविदस्स देवरनो सोमस्स महारन्नो सोमा नाम रायहाणी पण्णत्ता एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबुद्दीवपमाणे (ण) वेमाणियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परि