________________
मुत्तागमे
[भगाई ४५४ ब्भूए तामेव दिसि पडिगए ॥ १४५ ॥ भंतेत्ति भगवं गोगमे समगं भगन महावीर वंदति २ एवं वदासी-देवे णं भंते ! महिदिए महतीए जाब महागुभाग पुल्लामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ता णं गिपिाए ?, ना पम् ॥ केणद्वेणं भंते ! जाव गिण्हित्तए ?, गोयमा ! पोग्गले निमित्ते नमाणे पुण्यामेव सिग्धगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं माहिडिए पुलिपिय पच्छावि सीहे सीहगती चेव तुरिए तुरियगती चेव, से तेणटेणं जाव पभू गेण्टिनाए। जान णं भंते ! देवे महिड्डिए जाव अणुपरियट्टित्ता णं गेण्हित्तार कम्हा णं भंते ! गोण देविंदेणं देवरन्ना (राया) चमरे अनुरिदे असुरराया नो नंचाएनि साहतित गेण्हित्तए ?, गोयमा ! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ व तरिए २ चेव उद्वं गतिविसए अप्पे २ चेव मंद मंद चेव वेमाणियाणं देवाणं उर्दू गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ नंब, जावतियं खेत्तं सक्ने देविदे देवराया उड्ढे उप्पयति एक्केणं समएणं तं वजे दोहि, जं वजे दोहिं तं चमरे तिहिं, सव्वत्थोवे सकस्स देविंदस्स देवरन्नो उगुलीयकंडए अहेलोयकंडए संखेजगुणे, जावतियं खेत्तं चमरे असुरिंदे अनुरराया अहे ओवयति एकेणं समएणं तं सक्के दोहिं जं सके दोहि तं वजे तिहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडएं उडलोयकंडए संखेजगुणे । एवं खलु गोयमा ! सक्केणं देविदेणं देवरण्णा चमरे असुरिंदे असुरराया नो संचाएति साहत्थि गेहित्तए ॥ सक्कस्स णं भंते ! देविदस्स देवरन्नो उर्दू अहे तिरियं च गतिविसयस्त कयरे २ हिंतो अप्पे वा वहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्योवं खेत्तं सक्ने देविंदे देवराया अहे ओवयइ एक्केणं संमएणं तिरियं संखेजे भागे गच्छइ उ« संखेजे भागे गच्छइ । चमरस्स णं भंते ! असुरिंदस्स असुररन्नो उहूं अहे तिरियं च गतिविसयस्स कयरे २ हिंतो अप्पे वा वहुए वा तुले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं चमरे असुरिदे असुरराया उर्दू उप्पयति एक्लेणं समएणं तिरियं संखेजे भागे गच्छइ अहे संखेज्जे भागे गच्छइ, वजं जहा सकस्स देविदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ सक्कस्स णं भंते ! देविदस्स देवरन्नो
ओवयणकालस्स य उप्पयणकालस्स य कयरे २ हिंतो अप्पे वा वहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा! सव्वत्थोवे सक्कस्स देविदस्स देवरन्नो उद्धं उप्पयणकाले
ओवयणकाले संखेजगुणे ॥ चमरस्सवि जहा सक्कस्स णवरं सव्वत्थोवे ओवयणकाले उप्पयणकाले संखेजगुणे, ॥ वजस्स पुच्छा, गोयमा! सव्वत्योवे उप्पयणकाले ओवयणकाले विसेसाहिए ॥ एयस्स णं भंते ! वजस्स वजाहिवइस्स चमरस्स य