________________
वि० प० स० ३ उ० २]
सुत्तागमे
सकं देविंद देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्खं वज्जपाणि पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सक्कसि सीहासणंसि जाव दिव्वाई भोगभोगाई भुंजमाणं पासइ २ इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - केस णं एस अपत्थियपत्थए दुरंत'पंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउद्दसे जन्नं ममं इमाए एयारुवाए दिव्वाए देवडी जाव दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागए उप्पि अप्पुस्सुए दिव्वाई भोगभोगाई भुंजमाणे विहरइ, एवं संपेहेइ २ सामाणियपरिसोववन्नए देवे सहावेइ २ एवं वयासी - केसणं एस देवाणुप्पिया अपत्थियपत्थए जाव भुंजमाणे विहरइ ?, तए णं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररन्ना एवं वृत्ता समाणा हट्ठतुट्टा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अजलिं कट्टु जएणं विजएणं वद्धावेंति २ एवं वयासी - एस णं देवाणुप्पिया ! सक्ने देविंदे देवराया जाव विहरड़, तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणि - परिसोववन्नगाणं देवाणं अंतिए एयमहं सोचा निसम्म आसुरुते रुट्ठे कुविए चंडि - क्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी - अन्ने खलु भो ! (से) सके देविंदे देवराया अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिड्डिए खलु भो ! से सक्ने देविंदे देवराया, अप्पढिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवाणुप्पिया ! सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तएत्तिकट्टु उसिने उसिणव्भूए जाए यावि होत्या, तए णं से चमरे असुरिंदे असुरराया ओहिं परंजइ २ ममं ओहिणा आभोएइ २ इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु -समणे भगवं महावीरे जंबुद्दीवे २ भारहे वासे सुंसमारपुरे नगरे असोगवणसंडे उज्जाणे असोगवर पायवस्स अहे पुढविसिलापट्ट्यंसि अट्ठमभत्तं पडिगिव्हित्ता एगराइयं महापडिमं उवसंपज्जित्ता णं विहरति, तं सेयं खलु मे समणं भगवं महावीरं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादेत्तएत्तिकट्टु एवं संपेहेइ २ सयणिज्जाओ अब्भुट्ठेइ २त्ता देवदसं परिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २ त्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ २ जेणेव तिगिच्छिकूडे उप्पायपव्वए तेणामेव उवागच्छइ २त्ता वेडव्वियसमुग्धाएणं समोहणइ २ त्ता संखेजाई जोयणाई जाव उत्तरवेउव्वियस्वं विउव्वइ २ त्ता ताए उक्किट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवागच्छति २ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव
४५१