________________
वि०प० स० २ उ०]
सुत्तागमे
४२५
अढे समढे १, हंता अत्थि, अहासुहं देवाणुप्पिया ! मा पडिवंधं ॥ ९३ ॥ तए णं से खंदए अणगारे समणगं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्वतुट्ठ जाव हयहियए उठाए उठेइ २ समणं भगवं महा० तिक्खुत्तो आयाहिगं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंच महव्वयाइं आरुहेइ २ त्ता समणे य समणीओ य खामेइ २ त्ता तहाल्वेहि थेरेहिं कडाइहि सद्धिं विपुलं पव्वयं सणियं २ दुल्हेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावट्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेइ २ दमसंथारयं संथरइ २ ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अजलिं कट्ट एवं वदासी-नमोऽत्यु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ म० जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इहगते, पासउ मे भयवं तत्थगए इहगयंति कट्ट वदइ नमंसति २ एवं वदासी-पुट्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए जावज्जीवाए जाव मिच्छादसणसल्ले पञ्चक्खाए जावजीवाए इयाणिपि य णं समणस्स भ० म० अंतिए सव्वं पाणाइवायं पञ्चक्खामि जावज्जीवाए जाव मिच्छादसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउबिहंपि आहारं पञ्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव फुसंतुत्तिकद्दु एयंपि णं चरिमेहिं उस्सासनीसासेहिं वोसिरामित्तिक? संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति । तए णं से खंदए अण० समणस्स भ० म० तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं इक्कारस अगाइं अहिज्जित्ता वहुपडिपुण्णाई दुवालसवासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगए ॥ ९४ ॥ तए णं ते येरा भगवंतो खंदयं अण० कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि गिण्हंति २ विपुलाओ पचयाओ सणियं २ पच्चोरहति २ जेणेव समणे भगवं म० तेणेव उवा० समणं भगवं म० वंदंति नमसंति २ ‘एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुप्पिएहिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता अम्हहिं सद्धि विपुलं पव्वयं तं चेव निरवसेसं जाव आणुपुव्वीए कालगए इमे य से आयारभंडए। भंते त्ति भगवं गोयमे समणं भगवं म० वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी