________________
एगायोगले भवंति, तिणि
अस्थि सिणेहकाए,
दहा
वि०प० स० १ उ०१०] सुत्तागमे
४१५ वेदेति, वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि, एवं खलु चलमाणे चलिए जाव निजरिजमाणे निजिण्णे, दो परमाणुपोग्गला एगयओ साहणंति, कम्हा ? दो परमाणुपोग्गला एगयओ साहगंति ?, दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहा कजति, दुहा कज्जमाणे एगयओ पर० पोग्गले एगयओ प० पोग्गले भवंति, तिण्णि परमा० एगओ साह०, कम्हा ? तिनि परमाणुपोग्गले एग० सा० ?, तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला एगयओ साहणंति, ते भिजमाणा दुहावि तिहावि कनंति, दुहा कज्जमाणा एगयओ परमाणुपोग्गले एगयओ दुपदेसिए खंधे भवति, तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवं जाव चत्तारिपंचपरमाणुपो० एगओ साहणित्ता २ खंधत्ताए कज्जति, खंधेवि य णं से असासए सया समियं उवचिजइ य अवचिजइ य । पुचि भासा अभासा भासिज्जमाणी भासा २ भासासमयवीतिनंतं च णं भासिया भासा अभासा जा सा पुचि भासा अभासा भासिज्जमाणी भासा २ भासासमयवीतिकंतं च णं भासिया भासा अभासा सा किं भासओ भासा अभा• सओ भासा ?, भासओ णं भासा नो खलु सा अभासओ भासा । पुट्विं किरिया अदुक्खा जहा भासा तहा भाणियव्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया-किच्चं फुसं दुक्खं काजमाणकडं कट्ट २ पाणभूयजीवसत्ता वेदणं वेदेंतीति वत्तव्वं सिया ॥ ८०॥ अण्णउत्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ, जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-इरियावहियं च संपराइयं च । से कहमेयं भंते एवं ?, गोयमा ! जं णं ते अण्णउत्थिया एवमाइक्खंति तं चेव जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमए एवं किरियं पकरेइ] परउत्थियवत्तव्वं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपराइयं वा ॥ ८१ ॥ निरयगई णं भंते ! केवत्यिं कालं विरहिया उववाएणं प० ?, गोग्रमा । जहन्नेणं एवं समयं उक्कोसेणं वारस मुहुत्ता, एवं वनंतीपयं भाणियव्वं निरवसेसं, सेवं भंते ! सेवं भंते ति जाव विहरइ ॥ ८२॥ दसमो उद्देसओ। पढमं सयं समत्तं ॥