________________
वि०प० स० : उ०८] सुत्तागमे
४०७ निच्छुभइ नि० २ वउव्वियसमुग्याएणं समोहणइ समो० २ चाउरंगिणिं सेनं विउच्चइ चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धि संगाम संगामेइ, से ण जीवे अत्यकामए रजकामए भोगकामए कामकामए अत्थकंखिए रजकंखिए भोगकंखिए कामकंखिए अत्यपिवासिए रजपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मणे तसे तदज्यवसिए तत्तिव्वज्झवसाणे तदहोवउत्ते तदप्पियकरणे तव्भावणाभाविए एयंति णं अंतरंसि कालं करेज नेरइएसु उववनइ, से तेगटेणं गोयमा ' जाव अत्येगइए उववज्जेना अत्थेगइए नो उववज्जेजा । जीवे णं भंते ! गभगए समाणे देवलोगेमु उववजेना?, गोयमा ! अत्थेगइए उववजेजा अत्थेगइए नो उववज्जेजा, से केणटेणं ?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पज्जत्तए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मिय मुवयणं सोचा 'निसम्म तओ भवइ संवेगजायसड्ढे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सरंगकामए मोक्खकामए धम्मकंखिए पुण्णकंखिए सरगमोक्खकं० धम्मपिवासिए पुण्णसरगमोक्खपिवासिए तच्चित्ते तम्मणे तल्लेसे तदझवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तव्भावणाभाविए एयसि गं अंतरंसि कालं करे० देवलो० उव०, से तेणटेणं गोयमा !० । जीवे णं भंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंवखुज्जए वा अच्छेज वा चिटेज वा निसीएज वा तुयट्टेज वा माऊए मुयमाणीए सुवइ जागरमाणीए जागरइ मुहियाए सुहिए भवइ दुहियाए दुहिए भवइ , हंता गोयमा! जीवेणं गभगए समाणे जाव दुहियाए दुहिए भवइ, अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छइ विणिहायमागच्छइ ॥ वण्णवज्झाणि य से कम्माई वद्धाइं पुट्ठाइं निहत्ताई कडाइं पट्टवियाइं अभिनिविट्ठाई अभिसमन्नागयाई उदिन्नाई नो उवसंताई भवंति तओ भवइ दुलवे दुव्वन्ने दुग्गंधे दुरसे दुप्फासे अणिढे अंकते अप्पिए असुभे अमणुन्ने अमणामे हीगस्सरे दीणसरे अणिट्ठस्सरे अकंतसरे अप्पियस्सरे असुभस्सरे अमणुन्नस्सरे अमणामस्सरे अणाएजवयणे पच्चायाए यावि भवइ, वन्नवज्झाणि य से कम्माई नो वधाई पसत्थं नेयव्वं जाव आदेजवयणं पञ्चायाए यावि भवइ, सेवं भंते ! सेवं भंते ! ति ॥६२॥ पढमसयस्स सत्तमो उद्देसो समत्तो॥
रायगिहे समोसरणं जाव एवं वयासी-एगंतवाले णं भंते ! मणूसे किं नेरइयाउयं पकरेइ तिरिक्ख० मगु० देवा० पक्र० १, नेरइयाउयं किच्चा नेरइएसु उव० तिरियाउयं कि० तिरिएसु उवव० मणुस्साउयं किच्चा मणुस्से० उव० देवाउ० कि० देव