________________
भणागयतित्थयरणामधेजा] सुत्तागमे
३८१ वासुदेवाणं पुव्वभाविया नव धम्मायरिया होत्था, तं जहा-संभूय सुभद्द सुदंसणे य सेयंस कण्ह गंगदत्ते अ । सागरसमुद्दनामे दुमसेणे य णवमए ॥ ५७ ॥ एए धम्मायरिया कितपुरिसाण वासुदेवाणं । पुन्वभवे एआसिं जत्थ नियाणाई कासी य ॥ ५८ ॥ २६० ॥ एएसिं नवग्हं वासुदेवाणं पुत्वभवे नव नियाणभूमिओ होत्था, तं जहा-महुरा य० हत्थिणारं च ॥ ५९ ॥ २६१ ॥ एएसि णं नवण्हं वासुदेवाणं नव नियाणकारणा होत्था, तं जहा-गावी जुवे जाव माउआ ॥ ६० ॥ २६२ ॥ एएसिं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तं जहा-अस्सग्गीवे जाव जरासंधे ॥ ६१ ॥ एए खलु पडिसत्तू जाव सचक्केहिं ॥ ६२ ॥ एक्लो य सत्तमीए पंच य छडीए पंचनी एको । एको य चरस्थीए कण्हो पुण तच्चपुढवीए ॥ ६३ ॥ अणिदाणकडा रामा [सव्वे वि य केसवा नियाणकडा । उडुंगामी रामा केसव सव्वे अहोगामी ॥ ६४ ॥] अटुंतकडा रामा एगो पुण बंभलोयकप्पम्मि । एका से गन्भवसही सिज्झिस्सइ आगमिस्सेणं ॥ ६५ ॥ २६३ ॥ जंबुद्दीवे णं दीवे एरवए वासे इमोसे ओसप्पिणीए चउव्वीसं तित्थयरा होत्था, तं जहा-चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च । इसिदिण्णं वइ(व)हारिं वंदिमो सोमचंदं च ॥६६॥ वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं । बुद्धं च देवसम्म सययं निक्खित्तसत्यं च ॥ ६७ ॥ असंजलं जिणवसहं वंदे य अणतयं अमियणाणिं । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥ ६८ ॥ अतिपासं च सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च ध(वोरं खीणदुहं सामकोट्टं च ॥६९॥ जियरागमग्गिसेणं वंदे खीणरायमग्गिउत्तं च । वोकसियपिज्जदोसं वारिसेणं गयं सिद्धिं ॥ ७० ॥ २६४ ॥ जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलगरा भविस्संति, तं जहा-मियवाहणे सुभूमे य सुप्पभे य सयंपभे। दत्ते सुहुमे सुवंधू य आगमिस्साण होक्खति ॥ ७१ ॥ ॥ २६५ ॥ जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति, तं जहा-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढधणू दसधणू सयधणू पडिसूई सुमइ त्ति ॥ २६६ ॥ जंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, तं जहा-महापउमे सूरदेवे, सुपासे य सयंपभे । सव्वाणुभूई अरहा, देवस्सुए य होक्खई ॥ ७२ ॥ उदए पेढालपुत्ते य, पोट्टिले सत(त्त)कित्ति य । मुणिसुव्वए य अरहा, सव्वभावविऊ जिण ॥ ७३ ॥ अममे णिकसाए य, निप्पुलाए य निम्ममे । चित्तउत्ते समाही य, आगमिस्सेण होक्खई ॥ ७४ ॥ संवरे (जसोहरे) अणियट्टी य, विजए विमलेति य । देवोववाए अरहा, अगंतविजए इय ॥ ७५ ॥ एए वुत्ता चउव्वीसं, भरहे वासम्मि