________________
स० ७४]
सुत्तागमे
३५३
माहिंदस्स णं देविंदस्स देवरन्नो सत्तरि सामाणियसाहस्सीओ पन्नत्ताओ ॥ १४८॥ चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एकसत्तरीए राइदिएहिं वीइकंतेहिं सव्ववाहिराओ मंडलाओ सूरिए आउटिं करेइ । वीरियप्पवायस्स णं पुव्वस्स एकसत्तरिं पाहुडा प० । अजिते णं अरहा एकसत्तरि पुव्वसयसहस्साई अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए। एवं सगरो वि राया चाउरंतचक्कवट्टी एकसत्तरि पुन्व जाव पव्वइए त्ति ॥ १४९ ॥ वावत्तरि सुवन्नकुमारावाससयसहस्सा प० । लवणस्स समुद्दस्त वायत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति। समणे भगवं महावीरे वावत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे। थेरे णं अयलभाया वायत्तरि वासाई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । अभितरपुक्खरद्धे गं चावत्तरि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, बावत्तरिं सूरिया तविसु चा तवंति वा तविस्संति वा। एगमेगस्स णं रन्नो चाउरंतचक्कपट्टिस्स बावत्तरिपुरवरसाहस्सीओ पन्नत्ताओ । वावत्तरि कलाओ प० तं जहा-लेहं, गणियं, रूवं, नह, गीयं, वाइयं, सरगयं, पुक्खरगयं, समतालं, जूयं, जणवाय, पोक्खच्चं, अठ्ठावयं, दगमट्टियं, अन्नविहीं, पाणविहीं, वत्थविहीं, सयणविहीं, अजं, पहेलियं, मागहियं, गाहं, सिलोग, गंधजुत्तिं, मधुसित्यं, आभरणविहीं, तरुणीपडिकम्मं, इत्थीलक्खणं, पुरिसलक्खणं, हयलक्खगं, गयलक्खणं, गोणलक्खणं, कुकुडलक्खणं, मिंढयलक्खणं, चक्कलक्खणं, छत्तलक्खणं, दंडलक्खणं, असिलक्खणं, मणिलक्खणं, कागणिलक्खणं, चम्मलक्खणं, चंदलक्खणं, सूरचरियं, राहुचरियं, गहचरियं, सोभागकरं, दोभागकर, विजागयं, मंतगयं, रहस्सगयं, सभासं, चारं, पडिचारं, बूह, पडिवूह, खंधावारमागं, नगरमाणं, वत्युमाणं, खंधावारनिवेसं, वत्युनिसं, नगरनिवेसं, ईसत्यं, छरुप्पवायं, आससिक्खं, हत्थिसिक्खं, धणुव्वेयं, हिरण्णपागं सुक्न्नपागं मणिपागं धातुपागं, बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं लट्ठिजुद्धं जुद्धं निजुद्धं जुद्धाइं जुद्धं, सुत्तखेडं नालियाखेडं वट्टखेडं धम्मखेडं चम्मखेडं, पत्तच्छेज कडगच्छेज, सजीवं निजीवं, सउणरुयं । संमुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं वावत्तरि वाससहस्साइं ठिई प० ॥ १५० ॥ हरिवासरम्मयवासयाओ णं जीवाओ तेवत्तरिं तेवत्तरि जोयणसहस्साइं नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसहभागे जोयणस्स अद्धभागं च आयामेणं प० । विजए णं वलदेवे तेवत्तरि वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे ॥ १५१ ॥ थेरे णं अग्गिभूई गणहरे चोवत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । निसहाओ णं वासहरपन्वयाओ तिगिच्छिओ णं दहाओ सीतोयामहानदीओ चोवत्तार
२३ सुत्ता.