________________
समप्पणं
जाण किंवाए मम मणस्ल चवलया नट्ठा, जेसिसुबएसेण मज्अंतकरणे संतिसंचारो हओ, जाणमन्सुअचरित्तजोगेण संपदाइगयाबंधणुम्मूलणनिच्छयं पत्तो, जेसिं बोहवयणेहिं अखंडमत्तसुहमग्गो लाहो, जेसिमपारमणुग्गहवच्छल्लुच्छाहदाणेण मह लेहणकलाए पडत्ती जाया, जेसिणं धारणाववहाराणुसार पयामणमिणं वट्टए, तेसिसअप्पसत्थाणुराइअप्पडिबद्धविहारिक वइनिझामपरोवयारिसंतमुद्दभम्बुद्वारगमहारिसिपवरथविरपयविभूसियणायपुत्तमहावीरजइणसंघाणुयाइगयसग्गपरम
पुज १०८ सिरिजहणमुणिफकीरचंदमहारायाणं
पुणीयसमरणे हिययविसुद्धभत्तिपुब्वगं एक्का, .रसंगसंजुयमेयं सुत्तागमपढम
अंसं समप्पिणोमि ।
पुष्फभिक्खू