________________
- म०४ उ० ४]
सुत्तागले
२४७
त्यिकाएणं अधम्मस्थिकाएणं जीवत्यिकाएणं पोग्गलत्यिकाएणं । चउहि बायरकाएहि उववजमाणेहिं लोगे फुडे प००पुढविकाइएहिं आउकाइएहिं वाउवणस्सइकाइएहिं । चत्तारि पएसग्गेणं तुला पतं० धम्मत्यिकाए अधम्मत्थिकाए लोगागासे एगजीवे । चउण्हमेगसरीरं नो सुपस्सं भवइ तं० पुढविआउतेउवणस्सइकाइयाणं ॥ ४२६ ॥ चत्तारि इंदियत्या पुठा वेदेति तं० सोइंदियत्ये घाणिदियत्थे जिभिदियत्थे फासिदियत्थे ॥४२७॥ चउहि ठाणेहिं जीवा य पोग्गला य णो संचाएन्ति-वहिया लोगंतागमणयाए तं० गइअभावेणं निस्वग्गहयाए लुक्खत्ताए लोगाणुभावेणं ॥ ४२८ ॥ चउबिहे णाए प० तं० आहरणे आहरणतद्देसे आहरणतदोसे उवन्नासोवणए । आहरणे चउन्विहे प० तं० अवाए उवाए ठवणाकम्मे पडुप्पन्नविणासी । आहरणतईसे चउबिहे प० तं० अणुसिठ्ठी उवालंभे पुच्छा णिस्सावयणे । आहरणतहोसे चउविहे प० तं० अधम्मजुत्ते पडिलोमे अंतोवणीए दुरुवणीए । उवण्णासोवणए चउबिहे प० त० तव्वत्युए तदन्नवत्थुए पडिणिभे हेऊ ॥ ४२९ ॥ चउविहे हेऊ प० त० जावए थावए वंसए लूसए, अहवा हेऊ चउबिहे प० तं० पच्चक्खे अणुमाणे ओवम्मे आगमे अहवा हेऊ चउविहे प० अत्यित्तं अस्थि सो हेऊ अत्यित्तं णत्थि सो हेऊ णत्थित्तं अत्थि सो हेऊ णत्थितं णत्थि सो हेऊ ॥४३०॥ चउबिहे संखाणे प० तं० पडिकम्मं ववहारे रज्जू रासी ॥ ४३१ ॥ अहोलोगे णं चत्तारि अंधयारं करेंति तं० णरगा णेरइया पावाई कम्माइं असुभा पोग्गला, तिरियलोगे णं चत्तारि उज्जोयं करेंति तं० चंदा सूरा मणी जोई, उद्दलोगे णं चत्तारि उज्जोयं करेंति तं० देवा देवीओ विमाणा आभरणा ॥ ४३२ ॥ चउठाणस्स तइओद्देसो समत्तो॥
चत्तारि पसप्पगा प० तं० अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए, पुचुप्पन्नाणं भोगाणं अविप्पओगेणं एगे पसप्पए, अणुप्पण्णाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पण्णाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए ॥ ४३३ ॥ णेरइयाणं चउविहे आहारे प० त० इंगालोवमे मुम्मुरोवमे सीयले हिमसीयले । तिरिक्खजोणियाणं चउविहे आहारे प० त० कंकोवमे विलोवमे पाणमंसोवमे पुत्तमंसोवमे । मणुस्साणं चउविहे आहारे, असणे पाणे खाइमे साइमे । देवाणं चउबिहे आहारे प० तं० वण्णमंते गंधमंते रसमंते फासमंते ॥ ४३४ ॥ चत्तारि जाइआसीविसा प० तं० विच्छुयजाइआसीविसे मंडुकजाइआसीविसे उरगजाइआसीविसे मणुस्सजाइआसीविसे । विच्छयजाइआसीविसस्सणं भंते केवइए विसए प० ? पभूणं विच्छुयजाइआसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं