________________
सुत्तागमे
[गणे
२२८ सणस्स वरुणस्स;धरणस्स णं णागकुमारिंदस्स णागकुमाररण्णो कालवालस्स महारण्णो चत्तारि अग्गमहिंसीओ प० त० असोगा विमला सुप्पभा सुदंसणा, एवं जाव संखवालस्स । भूयाणंदस्स णं णागकुमारिदस्स णागकुमाररण्णो कालवालस्स महारण्णो चत्तारि अग्गमहिसीओ प० तं० सुणंदा सुभद्दा सुजाया सुमणा । एवं जाव सेलवालस्स जहा धरणस्स, एवं सव्वेसिं दाहिणिंदलोगपालाणं जाव घोसस्स जहा भूयाणंदस्स एवं जाव महाघोसस्स लोगपालाणं । कालस्स णं पिसाइंदस्स पिसायरण्णो चत्तारि अग्गमहिंसीओ प० तं० कमला कमलप्पभा उप्पला सुदंसणा, एवं महाकालस्स वि । सुरूवस्स णं भूइंदस्स भूयरण्गो चत्तारि अग्गमहिसीओ प० तं० रूववई बहुरूवा सुरूवा सुभगा । एवं पडिरूवस्स वि, पुण्णभद्दस्स णं जक्खिदस्स जक्खरण्णो चत्तारि. अगमहिसीओ प० तं० पुत्ता बहुपुत्तिया उत्तमा तारगा, एवं माणिभद्दस्स वि। भीमस्स णं रक्खसिंदस्स रक्खसरण्गो चत्तारि अग्गमहिसीओ प० तं० पउमा वसुमई कणगा रयणप्पभा । एवं महाभीमस्स वि किन्नरस्स णं किन्नरिंदस्स चत्तारि अग्गमहिसीओ प० तं० वडिंसा केउमई रइसेणा रइप्पभा । एवं किंतुरिसस्स वि सुपुरिसस्स णं किंपुरिसिदस्स चत्तारि अग्गमहिसीओ प० तं० रोहिगी णवमिया हिरी पुप्फवई । एवं महापुरिसस्स वि, अइक्रायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पतं० भुयगा भुयगवई महाकच्छा फुडा, एवं महाकायस्स वि, गीयरइस्स णं गंधव्विदस्स चत्तारि अग्गमहिसीओ प० तं० सुघोसा विमला सुस्सरा सरस्सई, एवं गीयजसस्स वि, चंदस्स णं जोइसिदस्स जोइसरण्णो चत्तारि अगमहिसीओ प० तं० चंदप्पभा दोसिनाभा अम्चिमाली पभंकरा । एवं सूरस्स वि, णवरं सूरप्पभा दोसिणाभा अच्चिमाली पभंकरा। इंगालस्स णं महग्गहस्स चत्तारि अग्गमहिसीओ प० तं० विजया वेजयंती जयंती अपराजिता । एवं सव्वेसि महग्गहाणं जाव भावकेउस्स । सक्कस्स णं देविदस्स देवरण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ प० तं० रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स ईसाणस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ प० त० पुढवी राई रयणी विज , एवं जाव वरुणस्स ॥ ३३६ ॥ चत्तारि गोरसविगईआ प० तं० खीरं दहिं सप्पिं णवणीअं, चत्तारि सिणेहविगईओ प० तं० तेल्लं घय वसा णवणीअं, चत्तारि महाविगईओ वजणीयाओ तमहं मंसं मजणवर्णीय ॥ ३३७ ॥ चत्तारि कूडागारा प० तं० गुत्तेणाममेगे गुत्ते गुत्तेणाममेगे अगुत्ते अगुत्त णाममेगे गुत्ते,अगुत्ते णाममेगे अगुत्ते । एवामेव चत्तारि पुरिसजाया प०० गुत्तेणाममेग गुत्ते ४। चत्तारि कूडागारसालाओ प०० गुत्ता णाममेगा गुत्तदुवारा, गुत्ताणाममेगा