________________
सुत्तागमे
२१४
[ठाणे सुए अहीए अहो णं सए इहलोगपडिबद्धणं परलोगपरंमुहेणं विसयतिसिएणं णो दीहे सामनपरियाए अणुपालिए । अहो णं मए इड्डिरससायगरुएणं भोगामिसगिद्धणं णो विसुद्धे चरित्ते फासिए इच्चेएहि ॥ २३२ ॥ तिहिं ठाणेहिं देवे चइस्सामीति जाणइ, तं० विमाणाभरणाई णिप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता, इच्चेएहि०, तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा तं०-अहो णं मए इमाओ एयारूवाओ दिव्वाओ देविडीओ दिव्वाओ देवजुईओ, दिव्वाओ देवाणुभावाओ पत्ताओ लद्धाओ अभिसमण्णागयाओ चइयव्वं भविस्सइ । अहो णं मए माउओयं पिउसुझं तं तदुभयसंसिलु तप्पढमयाए आहारो आहारेयव्वो भविस्सइ । अहो णं मए कलमलजंबालाए असुईए उन्वेयणियाए भीमाए गब्भवसहीए वसियव्वं भविस्सइ । इच्चेएहि तिहिं ठाणेहिं० ॥ २३३ ॥ तिसंठिया विमाणा प० तं० वट्टा तंसा चउरंसा । तत्थ णं जे ते वट्टविमाणा ते णं पुक्खरकगिया संठाणसंठिया सव्वओ समंता पागारपरिक्खित्ता एगदुवारा प० । तत्थ णं जे ते तंसविमाणा ते सिंघाडगसंठाणसंठिया दुहओ पागारपरिक्खित्ता एगओ वेइया परिक्खित्ता तिदुवारा प० । तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिया सव्वओ समंता वेइया परिक्खित्ता चउदुवारा प० । तिपइठिया विमाणा प० तं० घणोदहिपइठिया, घणवायपइठिया, उवासंतरपइठिया । तिविहा विमाणा प० तं० अवठ्ठिया वेउव्विया परिजाणिया ॥ २३४ ॥ तिविहा रइया प० तं० सम्मदिछी मिच्छादिठ्ठी सम्मामिच्छादिट्ठी । एवं विगलिदियवज जाव वेमाणियाणं । तओ दुग्गईओ पण्णत्ताओ तं० णेरइयदुग्गई, तिरिक्खजोणियदुग्गई मणुयदुग्गई । तओ सुगईओ प० तं० सिद्धिसोग्गई देवसोग्गई मणुस्ससोग्गई । तओ दुग्गया प० तं० णेरइयदुग्गया तिरिक्खजोणियदुग्गया, मणुस्सदुग्गया, तओ सुगया प० तं० सिद्धसुगया देवसुगया मणुस्ससुगया ॥ २३५॥ चउत्थभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं० उस्सइन संसेइमे चाउलधोवणे । छठभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिः गाहित्तए, तंजहा-तिलोदए तुसोदए जवोदए, अठुमभत्तियस्स भिक्खुस्स कप्पात तओ पाणगाइं पडिगाहित्तए तंजहा-आयामए सोवीरए सुद्धवियडे ॥ २३६ ॥ तिविहे उवहडे प० तं० फलिओवहडे सुद्धोवहडे संसठ्ठोवहडे, तिविहे ओगहिए ५० तं. जं च ओगिण्हइ जं च साहरइ जं च आसगंसि पक्खिवई ॥ २३७ ॥ तिविहा ओमोयरिया प० तं० उवगरणोमोयरिया, भत्तपाणोमोयरिया, भावोमोयरिया; उवगरणोमोयरिया तिविहा प० तं० एगे वत्थे. एगे पाये चियत्तोवहि