________________
१४२
सुत्तागमे
[ सूयगड
अहमवि एएसिं । एवं से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा । इह खलु मम अन्नयरे दुक्खे रोगायंके समुप्पज्जेजा अणिट्ठे जाव दुक्खे तो सुहे । से हंता भयंतारो नायओ इमं मम अन्नयरं दुक्खं रोगायकं परियाइयह अणिट्ठं जाव नो सुहं । ता अहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा, इमाओ मे अन्नंयराओ दुक्खाओ रोगायंकाओ परिमोएह अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लपुवं भवइ । तेसिं वा वि भयंताराणं मम नाययागं अन्नयरे दुक्खे रोगायंके समुप्पजेजा अणिट्ठे जाव नो सुहे, से हंता अहमेएसिं भयंताराणं नाययाणं इम अन्नयरं दुक्खं रोगायकं परियाइयामि अणिहूं जाव तो सुहे, मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमाओ णं अन्नयराओ दुक्खाओ रोगायंकाओ परिमोएमि अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवइ । अन्नस्स दुक्खं अन्नो न परियाइयइ अन्त्रेण कर्ड अन्नो नो पडिसंवेदेइ पत्तेयं जायइ पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेयणा । इइ खलु नाइसंजोगा नो ताणाए वा नो सरणाए वा । पुरिसे वा एगया पुवि नाइसंजोगे विप्पजहइ, नाइसंजोगा वा एगया पुत्रि पुरिसं विप्पजहन्ति, अन्ने खलु नाइसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं नाइसंजोगेहिं मुच्छामो, इति संखाए णं वयं नाइसंजोगं विप्पजहिस्सामो से मेहावी जाणेजा बहिरङ्गमेयं, इणमेव उवणीययरागं । तं जहा - हत्था में पाया मे वाहा मे उरू मे उयरं मे सीसं मे सीलं मे आऊ में बलं मे वृष्णो मे तया में छाया मे सोयं मे चक्खू मे घाणं मे जिब्सा मे फासा मे ममाइजइ, वयाउ पडिजूरइ । तं जहा - आउओ ब्लाओ aणाओ तयाओ छायाओ सोयाओ जाव फासाओ । सुसंधिओ संधी विसंधीभवइ, वलियतरंगे गाए भवइ, किण्हा केसा पलिया भवन्ति । तं जहाजं पि य इमं सरीरगं उरालं आहारोवइयं एयं पि य अणुपुव्वेणं विप्पजहियव्वं भविस्सइ । एवं संखाए से भिक्खु भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेजा, तं जहा जीवा चेव अजीवा चेव, तसा चैव थावरा चेव ॥ १३ ॥ ६४८ ॥ इह खलु गारत्था सारम्भा सपरिग्गहा, संतेगइया समणा माहणा वि सारम्भा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभन्ति अन्त्रेण वि समारम्भावेति अन्नं पि समारभंतं समणुजाणन्ति । इह खलु गारत्था सारम्भा सपरिग्गहा, संतेगइया समणा माहणा विसारम्भा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सर्व परिगिण्हन्ति अन्त्रेण वि परिगिण्हावेन्ति अन्नं पि परिगिण्हतं समणुजागंति । इह खलु गारत्या सारम्भा सपरिग्गहा, संतेगइया समणा माहणा वि
1