________________
सुत्तागमे
[आयारे
अब्भंगेत्ता गंधकासाइएहिं उल्लोलेति उल्लोलित्ता, सुद्धोदएणं मज्जावेइ मजावित्ता, जस्स णं मुलं सयसहस्सेगं तिपडोलतित्तिएणं साहिएणं सीएणं गोसीसरत्तचंदणेणं अणुलिंपति अणुलिंपित्ता ईसिंणिस्सासवातवोझं वरणगरपट्टणुग्गयं कुसलणरपसंसितं अस्सलालापेलवं छेयायरियकणगखचियंतकम्मं हंसलक्खणं, पजुयलं णियंसावेइ, णियंसावेत्ता हारं अद्धहारं उरत्यं नेवत्थं एगावलिं पालंवसुत्तं पट्टमउडरयणमालाओ आविंधावेति आविधावेत्ता गंठिमवेढिमपूरिमसंघाइमेणं मल्ढेणं कप्परुक्खमिव समलंकरेति २ दोच्चपि महया वेउव्वियसमुग्धाएणं समोहणइ, समोहणित्ता एगं महं चंदप्पमं सिवियं सहस्सवाहिणि विउव्वइ तंजहा-ईहामियउसभतुरगणरमकरविहगवाणरकुंजररुरुसरभचमरसहूलसीहवणलयपउमलयभत्तिचित्तलयविचित्तविजाहरमिहुणजुयलजंतजोगजुत्तं, अच्चीसहस्समालिणीयं सुणिरूवियं मिसिमिसिंतरूवगसहस्सकलियं, ईसिभिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं, मुत्ताहलमुत्तजालंतरोपियंतवणीयपवरलंवूसगपलंबंतमुत्तदाम, हारद्धहारभूसणसमोणयं अहियपिच्छणिज पउमलयभत्तिचित्तं, असोककुंदणाणालयभत्तिचित्तं विरइयं सुभं चारकंतख्वं णाणामणिपंचवण्णघंटापडायपरिमंडियग्गसिहरं पासादीयं दरिसणीयं सुरूवं ॥१०११॥ सीया उवणीया जिणवरस्स-जरमरणविप्पमुक्कस्स; ओसत्तमल्लदामा, जलथलयदिव्वकुसुमेहिं ॥१॥ सिवियाइ मज्झयारे, दिव्वं वररयणरूवचिंचइयं; सीहासणं महरिहं सपादपीढं जिणवरस्स ॥ २ ॥ आलइयमालमउडो भासुरबोंदी वराभरणधारी; खोमियवत्थणियत्थो, जस्स य मोल्लं सयसहस्सं ॥ ३ ॥ छठेण उ भत्तेणं अज्झवसाणेण सोहणेण जिणो, लेसाहि विसुज्झंतो, आरुहइ उत्तमं सीयं ॥ ४ ॥ सीहासणे णिविठ्ठो सक्कीसाणा य दोहिं पासेहि, वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥ ५॥ पुग्ि उक्खित्ता माणुसेहिं साहठ्ठरोमपुलएहि, पच्छा वहंति देवा, सुरअसुरगरुलणागिंदा ॥ ६ ॥ पुरओ सुरा वहंती असुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला, णागा पुण उत्तरे पासे ॥ ७ ॥ वणसंडं व कुसुमियं, पउमसरो वा जहा सरयकाले; सोहइ कुसुमभरेणं, इय गगणयलं सुरगणेहिं ॥ ८॥ सिद्धत्थवणं व जहा, कणियारवणं व चंपयवणं वा, सोहइ कुसुमभरेणं, इय गगणयलं सुरगणेहिं ॥९॥ वरपडहमेरिज्झल्लरिसंखसयसहस्सिएहि तूरेहिं । गगणतले धरणितले तूरणिणाओं परमरम्मो ॥ १०॥ ततविततं घणझुसिरं आउजं चउविहं बहुविहीयं; वायंति तत्थ देवा, बहुहिं आणट्टगसएहि ॥ ११॥ १०१२ ॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे, मग्गसिरबहुले, तस्सणं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, हत्युत्तराणक्खत्तेणं जोगोवगएणं