________________
सुत्तागमे
[आयारे -
मल्लीणे विव चंपयपायवे अहाणुपुव्वीए संवड्डइ ॥ ९९६ ॥ तओ णं समणे भगवं महावीरे विण्णायपरिणये विणियत्तबालभावे अणुस्सुयाइं उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सद्दफरिसरसरूवगंधाइं परियारेमाणे एवं च णं विहरइ ॥९९७ ॥ समणे भगवं महावीरे कासवगोत्ते तस्सणं इमे तिणि णाम धेजा एवमाहिति, अम्मापिउसंतिए “वद्धमाणे,” सहसम्मइए “समणे" भीमभयभेरवं उरालं अचेलयं परिसहं सहइ त्ति कटु देवेहिं से णाम कयं “समणे भगवं महावीरे" ॥ ९९८ ॥ समणस्स णं भगवओ महावीररस पिआ कासवगोत्तेणं तस्स णं तिण्णि णामधेजा एवमाहिंजंति, तंजहा-सिद्धत्थे त्ति वा, सेजसेत्ति वा, जसंसे त्ति वा ॥ ९९९ ॥ समणस्स भगवओ महावीरस्स अम्मा वासिठ्ठसगोत्ता तीसेणं तिण्णि णामधेजा, एवमाहिति तंजहा-तिसला इ वा, विदेहदिण्णा इ वा, पियकारिणी इ वा ॥ १००० ॥ समणस्स णं भगवओ महावीरस्स पित्तियए 'सुपासे' कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स जेठे भाया णंदिवद्धणे कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स जेट्ठा भइणी सुदंसणा कासवगोत्तेणं, समणस्स णं भगवओ महावीरस्स भजा जसोया गोत्तेणं कोडिण्णा, समणस्स भगवओ महावीरस्स धूया कासवगोत्तेणं, तीसेणं दो णाम धेजा, एवमाहिजंति, तंजहाअणोजा इ वा, पियदसणा इ वा, समणस्स णं भगवओ महावीरस्स णत्तुई कोसियगोत्तेणं तीसेणं दो णामधेजा, एव माहिज्जति, तंजहा-सेसवई इ वा, जसवती इ वा ॥ १००१ ॥ समणस्स णं भगवओ सहावीरस्स अम्मापियरो पासावच्चिजा, समणोवासगा यावि होत्था, ते णं बहूई वासाई समणोवासगपरियागं पालइत्ता, छण्हं जीवनिकायाणं संरक्खणनिमित्तं आलोइत्ता निदित्ता गरहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्तं पडिवजित्ता कुससंथारं दुरुहित्ता, भत्तं पञ्चक्खाइंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए संलेहणाए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अच्चुए कप्पए देवत्ताए-उववण्णा, तओणं आउक्खएणं भवक्खएणं ठिइक्खएणं चुए चइत्ता महाविदेहवासे चरिमेणं ऊसासेणं सिज्झिस्संति, वुज्झिस्संति, मुच्चिस्संति, परिणिव्वाइस्संति, सव्वदुक्खाणमंतं करिस्संति ॥ १००२॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाए णायपुत्ते णायकुलणिवत्ते विदेहे विदेहदिण्णे विदेहजचे विदेहसूमाले तीसं वासाइं विदेहंसित्ति कटु अगारमज्झे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइण्णे चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा बलं, चिच्चा वाहणं चिच्चा धणधण्णकणयरयणसंतसारसावइज्जं, विच्छवेत्ता, विगोवित्ता, विस्साणित्ता, दायारेसु