________________
सुत्तागमे
[ विवाग सुर्य
समुदणं नीहरणं करेइ २ त्ता बहूई लोइयाई मय किच्चाई करेइ २ त्ता के (व) णइकालेगं अप्पसोए जाए यावि होत्था, तए णं ते पंच चोरसयाई अन्नया कया (इं) इ अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया २ चोरसेणावइत्ताए अभिसिंचंति । तए णं से अभग्गसे-णे कुमारे चोरसेणावई जाए अहम्मिए जाव कप्पायं गि-हइ, तए णं (से) ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघायावणाहिं ताविया समाणा अन्नमन्नं सद्दावेंति २ त्ता एवं वयासी - एवं खलु देवाणुप्पिया ! अभग्गसेणे चोरसेणावई पुरिमतालस्स नयरस्स उत्तरिलं जगवयं वहूहिं गामवाएहिं जाव निद्धणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया ! पुरिमताले नयरे महाबलस्स रन्नो एयमहं वि न्नवित्तए, तए णं ते जा ( ज ) गवया पुरिसा एयमहं अन्नमन्नेणं पडिसुर्णेति २ त्ता महत्थं महग्घं महरिहं रा (य) यारिहं पाहुडं गि- ( हैं ) हंति २त्ता जेणेव पुरिमताले नयरे तेणेव उवाग० २ त्ता जेणेव म-हावले राया तेणेव उवाग० २ त्ता म-हावलम्स र नो तं महत्थं जाव पाहुडं उवर्णेति [२] करयल''''अंजलिं कट्टु म-हावलं रायं एवं वयासी एवं खलु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे वहूहिं गामघाएहि य जाव निडणे करेमाणे विहरइ, तं इच्छामि णं सामी ! तु (भं) ज्झं वाहुच्छाया परिग्गहिया निग्भया निवसग्गा सुहेणं परिवसित्तएत्तिकट्टु पा-य वपडिया पंजलिउडा महावलं रायं एयमहं वि-न्नवेंति, तए णं से म-हावले राया तेसिं जाणवयाणं पुरिसाणं अंतिए एयमहं सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले माह दंडं सद्दावेइ २ त्ता एवं वयासी - गच्छह णं तु० देवाणुप्पिया ! सालाडावें चोरपलिं विलुंपाहि २ त्ता अभग्गसेणं चोरसेणावईं जीवग्गाहं गि-हाहि २ त्ता म- मं उवगेहि, तए णं से दंडे तहत्ति एयमहं पडिसुणेइ, तए णं से दंडे वहूहिं पुरिसेहिं संनद्धवद्ध जाव पहरणेहि सद्धिं संपरिवुडे मग्गइएहिं फलएहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उक्ति (डिं) जाव करेमाणे पुरिमतालं नयरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव सालाडवी (ए) चोरपल्ली (ए) तेणेव पहारेत्थ गमणाए, तएणं तस्स अभग्गलेणस्स चोरसेणावर (य) स्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवाग (या) च्छंति २त्ता करयल जाव एवं वयासी एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महावलेणं र-ना म ( हया) हा भडचडगरेणं दं (डं) डे आणत्ते - गच्छह णं तु (मे) भे - देवाणुप्पिया ! सालाडविं चोरपलिं विलुंपाहि अभग्गसेणं चोरसेणावई जीव ( ) गाईं गण्हाहि २ त्ता मन्मं उवणेहि, तए णं से दंडे महया भडचडगरेणं जेणेव
--
१२५८