________________
१२४६
सुत्तागमे
[विवागसुयं इ-काईरट्ठकूडस्स बहूहिं अभंगेहि य उव्वट्ट(णा)णेहिं य सिणेहपाणेहि य वमणेहि य विरेयणेहि (सिं०) य अवदह(णे)णाहि य अवण्हाणेहि य अणुवासणाहि य ब(व)त्थिकम्मेहि य नि(रु)रूहे हि य सिरावेहेहिं य तच्छणेहि य पच्छणेहि य सि(र)रो(व)बत्थीहि य तप्प-णाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उव(सामि)समावित्तए, नो चेव णं संचाएंति उवसामित्तए । तए णं ते बहवे वे-जा य वे-जपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायक उवसामित्तए ताहे संता तंता परितंता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, तए णं इ-का-ई-रटकूडे वे-जेहि य ६ पडियाइक्खिए परियारगपरि(च)चत्ते नि(वि)वि(णो)टोसहभेसज्जे सोलसरोगायकेहिं अभिभूए समाणे रज्जे य रटे य जाव अंतेउरे य मुच्छिए रजं च रटुंच आसा(य) एमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अदृदुहट्टवसट्टे अड्डाइजाई वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमहि(ती)इएसु नेरइएसु नेरइयत्ताए उवव-न्ने, से णं तओ अणंतरं उन्वत्तिा इहेव मियग्गामे नयरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उवव-न्ने, तए णं तीसे मियाए देवीए सरीरे वेयणा पाउन्भूया उज्जला जाव (जलंता) दुरहियासा, जप्पभिइं च णं मियापु(त्त)त्ते दारए मियाए देवीए कुच्छिसि गन्भत्ताए उवव-न्ने तप्पभिइं च णं मियादेवी विजयस्स (ख०) अणिट्ठा अकंता अप्पिया अमणु-न्ना अमणामा जाया यावि होत्या, तए णं तीसे मियाए देवीए अ-नया कया(ई)इ पुव्वरत्तावरत्तकालसमयंसि कु(टुं)डुबजागरियाए जागरमाणीए इमे एयारूवे अज्झथिए जाव समुप्प(ने)जित्था-एवं खलु अहं विजयस्स खत्तियस्स पुल्वि इट्टा ६ धेजा वेसासिया अणुमया आसी, जप्पभिइं च णं म-म इमे गन्भे कुच्छिसि गन्भत्ताए उवव-न्ने तप्पभियं च णं अहं विजयस्स खत्तियस्स अणिट्ठा जाव अमणामा जाया यावि होत्था, नि(ने)च्छइ णं विजए खत्तिए म-म नामं वा गोयं वा गिण्हित्तए वा किमंग पुण दंसणं वा परिभोगं वा, तं सेयं खलु मम एवं गन्भं बहुहिं गन्मसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहुणि खाराणि य कडुयाणि य तूवराणि य गब्भसाडणाणि य ४ खायमाणी य पी(पि)यमाणी य इच्छइ तं गभं साडित्तए वा ४ नो चेव णं से गब्भे सडइ वा ४ । तए णं सा मियादेवी जाहे नो संचाएइ तं गभं झाडे)डित्तए वा ४ ताहे संता तंता परितंता अकामिगा अस[य]वसा तं गर्भ