________________
३२४२
सुत्तागमे
[ विवागसुगं
-तं ० - मियापुत्ते य जाव अंजू य, पढमस्स णं भंते ! अज्झयणस्स दुहविवागाणं -समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, तए णं से सुहम्मे अणगारे जं-वुं अण-गारं एवं वयासी - एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सिय[]गामे ना-मं नयरे होत्था वण्णओ, तस्स णं मिय-गामस्स नयरस्स वहिया उत्तरपुर (च्छि)त्थिमे दिसीभाए चंदणपायवे नामं उज्जाणे होत्था सव्वोउय.... वण्णओ, तत्थ णं सिग्गामे नयरे विजए - नामं खत्तिए राया परिवसइ वण्णओ, तस्स णं विजयस्स खत्तियस्स मिया - नामं देवी होत्या अहीण....वण्णओ, तस्स णं विजयस्स खत्ति - यस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते - नामं दारए होत्या जाइअंधे जाइमूए लाइव हिरे जाइपंगुले (य) हुंडे य वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आ (ग) गिई आ-गिइ (मि) मेत्ते, तए णं सा मिया - देवी तं मियापु (त्त) त्तं दारगं रहस्तियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरसाणी २ विहरइ ॥ २ ॥ तत्थ णं मि (या) यग्गा मे नयरे एगे जाइअंधे पुरिसे परिवसइ, से णं एगेणं सचक्खएणं पुरिसेणं पुरओदंडणं पग (ढ) डिजमाणे २ फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अन्निजमाणसग्गे मि-यग्गामे नयरे गे (गि) हे २ कालुणवडियाए वित्तिं कप्पेमाणे विहरइ । तेणं काळेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा 'निग्गया । तए णं से विजए खत्तिए इमीसे कहाए लट्ठे समाणे जहा कू ( को ) णिए तहा निग्गए जाव पज्जुवास, तए णं से जाइअंधे पुरिसे तं म ( हा) हया जणसद्दं जाव सुणेत्ता तं पुरिसं एवं वयासी- कि णं देवाणुप्पिया ! अज मियग्गामे नयरे इंदमहे-इ वा जाव निरगच्छन् ?, तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी - नो खलु देवाप्पिया ! इंदमहे-इ वा जाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! समणे जाव विहरइ, तए णं एए जाव निग्गच्छति, तए णं से अंधपुरिसे तं पुरिसं एवं वयासी - गच्छामो णं देवाणुप्पिया । अम्हे-वि समणं भगवं जाव पजवासामो, तए णं से जाइअं (ध)धे पुरिसे [ते] पुरओ-दंडणं [पुरिसेणं] पगड्डिजमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागए (२ त्ता) तिक्खुत्तो आया हि णपयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ त्ता जाव पज्जुवासइ, तए णं समणे भगवं महावीरे विजयस्स खत्तियस्स तीसे य० धम्ममा इक्खर (०) जाव परिसा (जाव ) पडिगया, विजए-वि गए ॥ ३ ॥ तेणं काळेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभू (ति)ई नामं अणगारे जाव विहरइ, तए णं से भगवं (२) गोयमे तं जाइअंधपुरिसं पासइ २ त्ता जायसढे जाव एवं वयासी अस्थि णं भंते . के (ई) इ
}