________________
१२३५
सं०]
सुत्तागमे [जी]जीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जगा[जंगमा]णं दिट्ठा न कप्पइ जोणिसमुच्छेदोत्ति तेण वनंति समणसीहा, जंपिय ओदणकुम्मासगं[ज]जतप्पणमंथुभुजियतिलपुप्फपिट्ठसूपसक्कुलिवेढिमवरसरकचुन्नकोसगपिंडसिहरिणिवट्टमो. यगखीरदहिसप्पितेहगुलखंडमच्छंडियखज्जकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रन्ने न कप्प-ति तंपि सन्निहिं काउंसुविहियाणं, जंपि-य उद्दिटठवियरचियगपजवजातं पकिण्णपाउकरणपामिचं मीसकजायं कीयकडपाहुडं च दाणपुन्नपगडं समणवणीमगट्टयाए व कयं पच्छाकम्मं पुरेकम्मं नि[च]तिकम्मं मक्खियं अतिरित्तं मोहरं चेव सयागहमाहडं मट्टि[उ]ओवलितं अच्छेजं चेव अणीसटुं जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो व वहि व होज समणयाए ठवियं हिंसासावजसंपउत्तं न कप्प-ति तंपिय परिघेत्तुं, अह केरिसयं पुणाइ कप्पति ?, जं तं एकारसपिंडवायमुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिंगालं विगयधूमं छहाणनिमित्तं छक्कायपरिरक्खणट्ठा हाणि]णि ह-णि फासुकेण भिक्खेण वट्टियव्वं, जंपि-य समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुविय तह सन्निवातजाते व उदयपत्ते उज्जलवलविउल[तिउल] कक्खडपगाढदुक्खे असुभकडयफरसे चंडफलविवागे महब्भ[ये]ए जीवियंतकरणे सव्वसरीरपरितावणकरे न कप्प-ति तारिसे-वि तह अप्पणो परस्स वा ओसहभेसज्ज भत्तपाणं च तंपि संनिहिकयं, जंपि-य समणस्स सुविहियस्स तु पडिग्गहधारिस भवति भायणभंडोवहिउवकरणं पडिग्गहो पादबंधणं पादकेसरिया पादठवणं च पडलाइं तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहणतकमादीयं एयं-पि-य संजमस्स उववूहणट्ठयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण णिच्चं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सततं निक्खिवियव्वं च गिण्हियव्वं च भायणभंडोवहिउव(क)गरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गहराई निम्ममे निन्नेहवंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समतिणमणिमुत्तालेटुकंचणे समे य माणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्म(दि) दिट्टी समे य जे सव्वपाणभूतेसु से हु समणे सुयधारते उज्जु ते]ते संजते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतहिते य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहि अट्ठहि अट्ठकम्मगंठीविमोयके अट्ठमयमहणे ससमयकुसले य भवति सुहदुक्ख