________________
१२३३
... सुत्तागमे, दत्तमणुनायउग्गहरुती । चउत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खद्धं ण वेगितं न तुरियं न चवलं न साहसं न य पर[स्स]पीलाकरसावजं तह भोत्तन्वं जह से ततियवयं न सीदति साहारणपिंडपा[त]यलांभे सुहुमं अदिन्नादाण-विरमण-वयनियम(वरम)णं, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती । पंचमगं साहम्मिए विणओ पउंजियव्वो उवाग]करणपारणासु विणओपउंजियव्वो वायणपरियट्टणासु विणओ पउंजियव्वो दाणगहणपुच्छणासु विणओं परंजियचो निक्खमणपवेसणासु विणओ पउंजियव्वो अन्नेसु य एवमादिसु बहुसु कारणसएमु विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओं पउंजियन्वो गुरुसु साहू तवस्तीसु य, एवं विणतेण भाविओ भव-इ अंतरप्पा णिचं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुई । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितं पसत्यं ततियं संवरदारं समत्तंतिबेमि ॥ २६ ॥ जंवू ! एत्तो य बंभचेरं उत्तमतवनियः मणाणदंसणचरित्तसम्मत्तविणयमूलं य[ज]मनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्यगंभीरथिमितमज्झं अजवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणन्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकर जतिवरसारक्खितंसुचरियं मुभासि साहियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिप्पकंप तवसंजममूलदलियम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमज्झप्पदिन्नफलिहं संनद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खरखंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं ज़मि य भग्गंमि होइ सहसा सव्वं संभग्गम(हि)थियचुन्नियन कुसल्लियपलटपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमूहं तं वर्भ भगवंतं गहगणनक्खत्ततारगाणं (व) वा जहा उड्डुपती मणिमुत्तसिलप्पवालरत्तरयणागराणं (च) व जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव -पुप्फजेडं गोसीसं चेव चंदणाणं हिमवंतो चव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा सयंभुरमणो रुयगवरे चेक मडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे प[]वकाणं चेव चेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव वंभलोए सभासु या,