________________
अ० चरिमं ]
सुत्तागमे
१२२१*
हया य बद्धरुद्धा य एवं जाव गच्छति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुव्वए तत्थ तत्थ वत्तपुव्वा' संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउमावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवन्नगुलियाए किन्नरीए सुरुवविजुमतीए रोहिणीए य, अन्नेसु य एवमादिएस बहवो महिलाकएड सुव्वंति अइअंता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएविन्य नट्ठा महया मोह / तिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पज्जत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडजपोतजजराउयरस जसं सेइमसंमुच्छिमउब्भियउववादिएसु य नरगतिरियदेव - माणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणावीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहंति जीवा मोहवससन्निविद्वा । एसो सो अभस फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्सो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अत्थि हु मोक्खोत्ति, एवमाहंस नायकुलंनंदणो महप्पा जिणो उ वीरवरनामघेजो कहेसी य अवभस्स फलविवागं एयं तं अवंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुग[तं] यं दुरंतं चउत्थं अधम्मदारं समत्तंति बेमि ॥ १६ ॥ जंबू | इत्तो परिग्गहो पंचमो उ नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपे सहयगयगोमहिस उट्टखरअयगवेलगसी
यासगडरहजाणजुग्गसंदणसयणासणवाहणंकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरहं णगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसं-वाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयम हिच्छसारनिरयमूलो लोभकलिकसायमहक्खंधो चिंतासयनिचिय विपुलसालो गारवपविरलियग्गविडवो नियडितयापत्त पालवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणा कलहप कंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं ॥ १७ ॥ तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहापरिग्गहो १ संचयो २ चयो ३ उवचओ ४ निहाणं ५ संभारो ६ संकरो
७
( एवं ) आयरो ८ पिंडो ९ दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३. मह [द्दी] ई १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपाउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अणत्यो २१ संथवो २२ अगुत्ती २३ आयासो २४ अविओगो २५ अमुक्त्ती २६ तहा २७ अणत्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तरस एयाणि एवमादीणि नामधे जाणि होंति तीसं ॥ १८ ॥ तं च