________________
१२०६
सुत्तागमे
[ पण्हावागरणं
साहुगरहणिज्जं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवडणं भवपुणव्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्ति (यं) तं वितितं अधम्मदारं ॥ ५ ॥ तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा - अलियं १ सढं २ अणजं ३ मायामोसो ४ असंतकं ५ कूडकवडमवत्थुगं च ६ निरत्ययमवत्थयं च ७ विद्देसगरहणिज्जं ८ अणुजुकं ९ कक्कणाय १० वंचणा य ११ मिच्छापच्छाकडं च १२ साती उ १३ उच्छन्नं १४ उकूलं च १५ अहं १६ अब्भक्खाणं च १७ किब्बिसं १८ वलयं १९ गहणं च २० सम्मणं च २१ नूमं २२ निय (डी) यी २३ अप्पचओ २४ अस मओ २५ असवसंधत्तणं २६ विवक्खो २७ अवही ( आणाइ) यं २८ उवहि सुद्ध २९ अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावज्जस्स अलियस्स वइजोगस्स अणेगाईं ॥ ६ ॥ तं च पुण वदंति के[ई]इ अलियं पावा असंजया अविरया कवडकुडिलकडुयचटुलभावा कुद्धा लुद्धा भया य हस्स द्विया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्ककुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहा वणोवजीवी पडगारकलायकारुइज्जा वैचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुडवायि-सूयकअणवलभणिया य पुव्वकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चट्ठावणाहि चित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भणति नथि जीवो न जाइ इह परे वा लोए न य किचिवि फुसति पुन्नपावं नत्थि फलं सुकयदुक्कयाणं पंचमहाभूतियं सरीरं भासंति हे ! वातजोगजुत्तं, पंच य खंधे भणति केई, मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इहभवे एगे भवे तस्स विप्पणासंमि सव्वनासोत्ति, एवं जंपंति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमवंभचेरकल्लाणमाइयाणं नत्थि फलं नवि य पाणव[हे]ह-अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणं - पि नत्थ किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अत्थि सिद्धि - गमणं अम्मापियरो नत्थि नवि अत्थि पुरिसकारो पञ्चक्खाणमवि नत्थि नवि अत्यि कालमच्चू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि के [वि]इ रिसओ धम्माम्मफलं च नवि अत्थि किंचि बहुयं च थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएस वह णत्थि काइ किरिया वा अकिरिया वा एवं भणति नत्यिकवादिणो वामलेोगवादी, इमपि वितीयं कुदंसणं असब्भाववा - इणो पण्णवेंति मूढ़ा-संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एव
Gov