________________
अ०. सुत्तागमे
१२०१ लसरडजाहगमुगुं(सी-सा)सखाडहि(ला)लवाउ(प्पि)प्पइय[घी]घरोलियसिरीसिवगणे यं एवमादी, कादंब(क)कवकवलाकासारसआडासेतीयकुललवंजुलपारिप्पवचकीवसउण-पि]पीपीलिय[दीविय]हंसधत्तरितुगभासकुलीकोसकुंचदगतुंडढेणियालगसू(यी)ईमुहकविलपिंगलक्खगकारंडगचक्कवागउकोसगरुलपिंगुलसुयवरहिणमयणसाल नंदीमुहनंदमाणगकोरंगभिंगारगकोणालगजी(व)वजीव(ग)कतित्तिरवट्टकलावककपिजलककवोतक काग]पारेवयग(च)चिडिगढिंककुक्कुडवेसरमयूरगचउरगहयपोंडरीयसालग[करक]वीरल्लसेणवायसयविहंग(भे)मिणासि(य)चासवरगुलिचम्मट्ठिलविततपक्खिखहयरविहाणाकते य एवमादी, जलथलखगचारिणो उ पंचिदिए पसुगणे वियतियचउरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति वहुसंकिलिटकम्मा । इमेहिं विविहेहिं कारणेहिं, किं ते ?, चम्मवसामंसमेयसोणियजगफिप्फिसमत्यु[लि]ढुंगहितयंतपित्तफोफसदंत(ट्ठी)ट्ठा अद्विमिंजनहनयणकण्णण्हारुणिनकधमणिसिंगदाढिपिच्छविसविसाणवालहेउं, हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणट्ठयाए किवणे दिए वहवे वत्थोहरपरिमंडणट्ठा अण्णेहि य एवमाइएहिं वहूहि कारणसतेहिं अवुहा इह हिंसंति तसे पाणे इमे य एगिदिए वहवे वराए तसे य अण्णे तदस्सिए चेव तणुसरीरे समारंभंति अत्ताणे असरणे अणाहे अवंधवे कम्मनिगलवद्धे अकुसलपरिणाममंदबुद्धिजणदुग्विजाणए पुढ(वी)विम[ये]ए पुढ-विसंसि(ये)ए जलमए जलगए अणलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतजिते चेव तदाहारे तप्परिणतवण्णगंधरसफासवोंदिरूवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहुमवायरपत्तेयसरीरनामसाधारणे अणेते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहि कारणेहिं, किं ते ?, करिसणपोक्खरणीवाविवप्पिणिकूवसरतलागचितिवे(दि)तियखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकमपासायविकप्पभवणधरसरणलेणआवणचेतियदेवकुलचित्तसभापवाआयतणावसहभूमिघरमंडवाण य कए भायणभंडोवगरणस्स विविहस्स य अट्ठाए पुढवि हिंसंति मंदबुद्धिया जलं च मजणयपाणभोयणवत्थधोवणसोयमादिएहि पयणपयावणजलावणविदंसणेहि अगणिं सुप्पवियणतालयंटपेहुणमुहकरयलसागपत्तवत्थमादिएहिं अणिलं अगारपरिवा(डि-या)रभक्खभोयणसयणासणफल(क)गमुसलउखलततविततातोजवहणवाहणमंडवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिज्जूगचंदसालियवेतियणिस्सेणिदोणिचंगेरिखीलमेढकसभापवावसहगंधमल्लाणुलेवणंवरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टालगचरिअदारगोपुरफलिहाजंतसूलियलउडमुसंढिसतग्घिबहुपहरणावरणुवक्खराण कते,
७६ सुत्ता०