________________
५.३०२]
सुत्तागमे
११९७० (वि)वीए चरमाणे गामाणुगामं दूइज्जमाणे जेणेव का-यंदी नयरी जेणेव सह-संबवणे उजाणे तेणेव उवागए उवागमित्ता] अहापडिरूवं उग्गहं उग्गिण्हामि २त्ता संजमेणं जाव विहरामि, परिसा निग्गया, तहे(तं चे)व जाव पव्वइए जाव विलमिक जाव आहारेइ, धण्णस्स णं अणगारस्स पादाणं सरीरवण्णओ सव्वो जाव उवसोभेमाणे २ चिट्ठइ, से तेणटेणं सेणिया! (इम) एवं वुच्चइ-इमासिं चउदसण्हं (समण)साहस्सीणं धण्णे अणगारे महादुक्करकारए महानिज्जरयराए चेव, तए णं से सेणि(य)ए राया समणस्स भगवओ महावीरस्स अंति(य)ए एयमलु सोचा 'निसम्म हट्ट० समण भगवं महावीरं तिक्खुत्तो आयाहि (णं)णपयाहिणं करेइ २त्ता वंदइ नमंसइ वं० २ ता जेणेव धण्णे अणगारे तेणेव उवागच्छइ २ ता धणं अणगारं तिक्खुत्तो आयाहि-णपयाहिणं करेइ २ त्ता वं(दे)दइ नमसइ वं० २ त्ता एवं वयासी-धण्णे(s)सि णं तुमं देवाणुप्पिया ! सुपुण्णे(०) सुकयत्थे कयलक्खणे सुलद्धे. णं देवाणुप्पिया! तव मा(म)गुस्सए जम्मजीवियफलेत्तिकटु वंदइ नमसइ वं० २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो (जाव) वंदइ नमसइ वं० २ त्ता जामेव दि(सिं)सं पाउन्भूए तामेव दि-सं पडिगए ॥ ४॥ तए णं तस्स धण्णस्स अणगारस्स अण्णया कया(इं)इ पुन्व-- रत्तावरत्तका(ले)लसमयसि धम्मजागरियं० इमेयारूवे अ(ज्झन्भत्थिए० एवं खलु अहं इमेणं उ-रालेणं [0] जहा खंदओ तहेव चिता आपुच्छ(णा)णं थेरेहिं सद्धिंवि(-लप०)उलं दुरू(हंति)हइ मासिया संलेहणा नव-मा(स)सा परियाओ जाव काल-- मासे कालं किच्चा उर्दू चंदिम जाव नव-य-गे(वि)वेज(वि०)विमाणपत्थडे उड़े दूरं वीईवइत्ता सव्वट्ठसिद्ध विमाणे देवत्ताए उववण्णे, थेरा तहेव उ(त)यरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोयमे तहेव पुच्छइ जहा खंदयस्स भगवं वागरेइ जाव सव्वट्ठसिद्ध विमाणे उववण्णे । धण्णस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता? गोयमा । तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । से णं भंते ! ता(त)ओ देवलोगाओ (आ० ३) कहिं गच्छिहिंइ कहिं उववजिहिइ ? गोयमा ! महाविदे(ह)हे वासे सिज्झिहिइ ५ । तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते ॥ ५॥ (इ० ति० व०) पढ(म)मं अज्झयणं समत्तं ॥ जइ णं भंते ! [.] उक्खेवओ एवं खलु जंवू ! तेणं कालेणं तेणं समएणं [का-यंदी (ना.) नयरी (हो०) जियस० राया तत्थ णं] का-यंदीए नयरीए भद्दा-नामं सत्थ-- वाही परिवसइ अड्डा०, तीसे णं भद्दाए सत्यवाहीए पुत्ते सुणक्खत्ते नामं दारए होत्था अहीण० जाव सुरूवे पंचधाइपरिक्खित्ते जहा ध(ने)ण्णो त(हेव)हा बत्तीसओ दाओ जाव उप्पिं पासायव(.)डिंसए विहरइ, तेणं कालेणं तेणं समएणं (सामी),