________________
णमाऽत्यु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं अणुत्तरोववाइयदसाओ
पढमो वग्गो] तेणं कालेणं तेणं समएणं रायगिहे (णा०) [नयरें] (हो० से. ना० रा० हो० चे० दे० गु० उ० व० ते० का० ते० स० रा० न०) अजसुहम्म(णा० थे०)स्स समोस(रिए)रणं परिसा निग्गया जाव जंबू (जाव) पन्जुवासइ० एवं वयासी-जइ णं भंते । समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पण्णत्ते नवमस्स गं भंते ! अंगस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अद्वे पण्णत्ते ?, (तेणं०) तए णं से सुहम्मे अणगारे (बू)बु अणगारं एवं वयासी-एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पण्णत्ता, जइ णं भंते ! समणेणं जाव संपत्तेणं नवमर्स अंगस्स अणुत्तरोववाइयदसाणं (ति०) तओ वग्गा पण्णत्ता पढमस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं (के) कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समजेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं०-(गा०-)जालिमयालिउव(मा-जा-लि)याली पुरिससेणे य वारिसेणे य दीहदंते य लठ्ठदंते य वे(वि)हल्ले वेहा[य]से अभए इ य कुमारे ॥ जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता पढमस्स णं भंते ! अज्झयणस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे रिद्धत्थिर्मियसमिद्धे गुणसिलए उजाणे सेणिए राया धा(र)रिणी-देवी सी(ह)हो सुमि(ण)णे (पा०प० जाव).जाली कुमा(रजाए)रो जहा मेहो (जाव) अट्ठओ दाओ जाव उप्पि पासाय० विहरइ, (ते० का० ते० स० स० भ० म० जाव) सामी समोसढे सेणिओ निग्गओ जहा मेहो तहा जाली-वि निग्गओ तहेव निक्खंतो जहा मेहो, एक्कारस अंगाई अहिजइ, गुणरयणं तवोकम्म [जहा खंदयस्स] एवं जा चेव खंद(योग[स्स] वत्तव्वया सा चेव चिंतणा आपुच्छणा थेरेहिं सद्धिं वि(पु)उलं तहेव दु(रु)रूहइ, नवरं सोलस वासाइं सामण्णपरियागं