________________
सुत्तागमे
[ अंतगड साओ
११७४
पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिति, तए णं कण्हे वासुदेवे अरहओ अरिट्ठमिस्स अंतिए एयमहं सोचा निसम्म ओहय- जाव झियाइ, कण्हाइ ! अरहा अरिणेमी कण्हं वासुदेवं एवं व्यासी - मा णं तुमं देवाणुप्पिया ! ओहय-जाव झियाहि, एवं खलु तुमं देवाणुप्पिया ! तचाओ पुढवीओ उजलियाओ अनंतरं उव्वट्टित्ता इव जं (वृदी) बुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडे (पुणे) नु जणवएसु सयदुवारे वारसमे असमे नामं अरा भविस्सति, तत्य तुमं बहूई वासाईं केवलपरियागं पाउणेत्ता सिज्निहिति ५, तएं णं से कण्हे वामुदेवे अरहओ अरिटुणेमिस्स अंतिए एयमहं सोचा निसम्म हट्टनुहु० अप्फोडेर २ ता वग्गइ २ ता तिवई छिंदइ २ त्ता सीहणायं करेइ २ ता अरहं अरिटुणेमिं वंदइ नर्मसड़ वं० २त्ता तमेव आ (अ) भिसेकं ह (स्थिर ० ) त्थि दु-रूहइ २ त्ता जेणेव वारव-ई नयरी जेणेव सए गिहे तेणेव उवागए अभिसेयहत्थिरयणाओ पचोरुहइ (०) जेणेव वाहिरिया उवट्ठाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ २ त्ता सीहा सणवरंति पुरस्थाभिमुहे निसीयइ २ त्ता कोडुंवियपुरिसे सहावेइ २ ता एवं वयासी - गच्छह णं तुव्भे देवाणुपिया ! वारवईए नयरीए सिंघाडग[0] जाव उवघोसेमाणा एवं वयह एवं खलु देवाणुप्पिया ! वारवईए नयरीए-नवजोयण-जाव-भूयाए सुरग्गिदीवायणसूलाए विणासे भविस्सइ, तं जो णं देवाणुप्पिया ! इच्छइ वा रवईए नयरीए राया वा जुवराया वा ईसरे तलवरे माईवियकोवियइभसेट्टी वा देवी वा कुमारो वा कुमारी वा अरहओ अरिङ
मिस्स अंतिए मुंडे जाव पव्वत्तए तं णं कण्हे वासुदेवे विसज्जेड, पच्छातुरस्स-वि य से अहापवित्तं वित्ति अणुजाणइ महया ड[ड्ढि]ढीसकारसनुदएण य से निक्खमणं करेइ, दोचं-पि तचं-पि घोसणयं घोसेह २ त्ता मम ए ( यमाणत्ति) यं पञ्चप्पिणह, तए णं ते कोडुंविय जाव पचप्पिणंति, तए णं सा पउमावई - देवी अरहओ॰अंतिए धम्मं सोचा निसम्म हट्ठतु [0] जाव हियया अरहं अरिटुणेसिं वंदइ नसंसइ वं० २ त्ता एवं वयासी सहामि णं भंते! निग्गंधं पा ( प ) त्रयणं ० से जहेयं तुभे वदह जं नवरं देवाणुप्पिया ! कन्हं वासुदेवं आपुच्छामि, तए णं अहं देवा अंतिए मुंडा जाव पव्वयामि, अहासुहं देवाणुप्पि० ! मा पडिबंध करे (हि)ह, तए णं सा परमावई देवी धम्मियं जाणप्पवरं दुरूह २ त्ता जेणेव वा-रवई -नयरी जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता धम्मियाओ जाणाओ पञ्चोरु(भ)हइ २ त्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ ना करयल० अंजलिं कट्टु (कण्हं वा० ) एवं वयासी - इच्छामि णं देवाणुप्पिया ! तुमेहिं अव्भणुण्गाया