________________
व०३ अ०९] सुत्तागसे
११७१ जीवियाओ ववरोविए [2], तए णं अरहा अरिठ्ठणेमी कण्हं वासुदेवं एवं वयासीमा (ग) कण्हा ! तुम तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिजे दिण्णे, कहण्णं भंते । तेणं पुरिसेणं गयसुकुमालस्स णं सा(हे)हिज्जे दिण्णे ?, तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-से नूणं कण्हा! ममं तुमं पायवंदए हव्वमागच्छमाणे वारवईए नयरीए (एगं) पुरिसं पाससि जाव अणु-प्-पविसिए, जहा णं कण्हा ! तुमं तस्स पुरिसस्स साहिने दिण्णे एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचियं कम्मं उदीरेमाणेणं बहुकम्मणिजरत्यं साहिजे दिण्णे, तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि एवं वयासी-से गं भंते ! पुरिसे मए कहं जाणियव्वे ?, तए णं अरहा अरिट्ठणेमी कण्ठं वासुदेवं एवं वयासी-जे णं कण्हा ! तुमं वारवईए नयरीए अणु-पविसमाणं पासेत्ता ठियए चेव ठिइभेएणं कालं करिस्सइ तण्णं तुमं जा(णे)णिज्जासि एस णं से पुरिसे, तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि वंदइ नमसइ वं० २ त्ता जेणेव आभिसे(ये)यं हत्थिरय(णे)णं तेणेव उवागच्छइ २ त्ता हत्थिं दु-रूहइ २ त्ता जेणेव बारवई नयरी जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, (तए ण) तस्स सोमिलमाहणस्स कल्लं जाव जलंते अयमेयारूवे अ-ब्भत्थिए ४ समुप्पण्णे-एवं खलु कण्हे वासुदेवे अरहं अरिट्ठणेमिं पायवंदए निग्गए तं नायमेयं अरहया विण्णायमेयं अरहया सुयमेयं अरहया सिद्धि)ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स, तं न नजइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सइत्तिक? भीए ४ सयाओ गिहाओ पडिणिक्खमइ, कण्हस्स वासुदेवस्स वा-रवइं नयरिं अणु-प्-पविसमाणस्स पुरओ सपक्खि सपडिदिसि हव्वमागए, तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीए ४ ठि(ए य)यए चेव ठिइभेयं कालं करेड धरणि(त)तलंसि सव्वंगेहि धसत्ति संणिवडिए, तए णं से कण्हे वासुदेवे सोमिलं माहणं पासइ २ त्ता एवं वयासी-एस णं (भो) देवाणुप्पिया । से सोमिले माहणे अ-पत्थियपत्थिए जाव परिवज्जिए जे(ण)णं ममं सहोयरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविए[ति]त्तिकटु सोमिलं माहणं पाणेहिं कड्ढावेइ २ त्ता तं भूमि पाणिएणं अब्भोक्खावेइ २ त्ता जेणेव सए गिहे तेणेव उवागए सयं गिहं अणु-प्पविटे, एवं खलु जंवू | जाव अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पण्णत्ते ॥ ६ ॥ नवमस्स (उ) उक्खेवओ, एवं खलु जंवू ! तेणं कालेणं तेणं समएणं वारवईए नयरीए जहा पढमए जाव विहरइ, तत्थ णं बारवईए-बलदेवे नामं राया होत्था वण्णओ, तस्स