________________
व० ३ ०८]
सुत्तागमे
संभूययाइं थणदुद्धलद्धयाई महुरसमुल्लावयाइं मंमण(प)जंपियाइं थणमूलकक्खदेसभागं अभिसरमाणाई मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं (गेण्हंति) गिहिऊण उच्छंगि णिवेसियाइं देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिए अहं ण अधण्णा अपुण्णा अकयपुण्णा एत्तो ए(क)कतरमपि न पत्ता, ओहय० जाव झियायइ । इमं च णं कण्हे वासुदेवे बहाए सव्वालंकारविभूसिए देवईए देवीए पायवंदए हव्वमागच्छइ, तए णं से कण्हे वासुदेवे देवई देविं० पासइ २ त्ता देवईए देवीए पायग्गहणं करेइ २ त्ता देवई देवी एवं वयासी-अण्णया णं अम्मो ! तुब्भे ममं पासेत्ता हट्ठ जाव भवह, किण्णं अम्मो! अज तुन्भे ओहय[.] जाव झियायह ?, तए णं सा देवई देवी कण्हं वासुदेवं एवं वयासी-एवं खलु अहं पुत्ता ! सरिसए जाव समाणे सत्त-पुत्ते पयाया नो चेव णं मए एगस्स-वि बालत्तणे अणुभूए तुम-पि(य)णं पुत्ता ! ममं छण्हं २ मासाणं ममं अंतियं पादवंदए हव्वमागच्छसि तं धण्णाओ णं ताओ अम्मयाओ जाव झियामि, तए णं से कण्हे वासुदेवे देवइं देवि एवं वयासीमा णं तुन्भे अम्मो ! ओहय-जाव झियायह अहणं तहा घ(त्ति)इस्सामि जहा ] ममं सहोदरे कणीयसे भाउए भविस्सतीतिकटु देवइं देविं ताहिं इटाहिं (कं० जाव) वग्गूहिँ समासासेइ (२) तओ पडिणिक्खमइ २ त्ता जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हइ जाव अंजलि कटु एवं व-यासी-इच्छामि णं देवाणुप्पिया ! सहोदरं कणीयसं भाउयं विदिण्णं, तए ण से हरिणेगमेसी (देवे) कण्हं वासुदेवं एवं क्यासी-होहिइ णं देवाणुप्पिया ! तव देवलोयचुए सहोदरे कणीयसे भाउए से णं उम्मुक्का ०] जाव अणुप्पत्ते अरहओ अरिट्ठः णेमिस्स अंतियं मुंडे जाव पव्वइस्सइ, कण्हं वासुदेवं दोच्चं-पि तच्चं-पि एवं वदइ २ त्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए, तए णं से कण्हे वासुदेवे पोसहसालाओ पडिणि० जेणेव देवई देवी तेणेव उवागच्छइ २ त्ता देवईए देवीए पायग्गहणं करेइ २ त्ता एवं वयासी-होहिइ णं अम्मो ! म(म)म सहोदरे कणीयसे (भाउ-ए)त्तिकटु देवई देविं ताहिं इटाहि जाव आसासेइ २ त्ता जामेव दिसं पाउन
भूए तामेव 'दिसं पडिगए । तए णं सा देवई देवी अण्णया कयाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हट्ठ(तु०)हियया (तं ग० सु०) परिवहइ, तए णं सा देवई देवी नवण्हं मासाणं जासु(म)मिणारत्तवंधुजीवयलक्खारससरसपारिजातकतरुणदिवायरसमप्पभं सव्वणयणकंतं सुकुमालं जाव सुरूवं गयतालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारए गयतालुसमाणे तं होउ णं अम्ह एयस्स दारगस्स नामधेजे गयसुकुमाले (२), तए